"अनुव्याख्यानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎व्याख्यानानि: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १७: पङ्क्तिः १७:
*[[पाण्डुरङ्गि केशवाचार्यः|पाण्डुरङ्गि केशवाचार्यस्य]] [[शेषवाक्यार्थचन्द्रिका]] टीका विद्यते।
*[[पाण्डुरङ्गि केशवाचार्यः|पाण्डुरङ्गि केशवाचार्यस्य]] [[शेषवाक्यार्थचन्द्रिका]] टीका विद्यते।
*[[राघवेन्द्रस्वामी|श्रीराघवेन्द्रस्य]] “[[परिमळ]]” बहुमुख्या प्रसिद्धा टीका भवति।
*[[राघवेन्द्रस्वामी|श्रीराघवेन्द्रस्य]] “[[परिमळ]]” बहुमुख्या प्रसिद्धा टीका भवति।



[[वर्गः:द्वैतग्रन्थाः]]
[[वर्गः:द्वैतग्रन्थाः]]
[[वर्गः:मध्वाचार्यस्य कृतयः]]
[[वर्गः:मध्वाचार्यस्य कृतयः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

१४:३०, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

अस्याः कृतेः रचयिता मध्वाचार्यः भवति। भागवतपुराणं रचयित्वा अनुग्रहः करणीयः इति वेदव्यासं प्रार्थितवान् आसीत् नारदः। एषः प्रसङ्गः अत्र स्मरणीयः भवति। अस्य आचार्यस्य सर्वतोमुखगरिमां दृष्ट्वा त्रिविक्रमपण्डितः एवं प्रार्थयति, “ आचार्य़ , स्वनिर्मितेषु ग्रन्थेषु विद्यानाः विषयाः कठिणाः। अतः तेषां विषयाणाम् अवगमनं यथा भवेत् तादृशं ग्रन्थमेकं रचयतु" इति प्रार्थिवान् आसीत्। सपदि आचार्यः ४ शिश्यान् आहूय एकैकस्मै अध्यायमेकम् उपदिष्टवान्। चत्वारः अपि एकमेकम् अध्यायं लिखितवन्तः। मिलित्वा एकः ग्रन्थः अभूत्। सैव ग्रन्थः “अनुव्याख्यानं” भवति। द्वैतवेदान्तशास्त्रस्य मेरुकृतिः भवति। अस्याः कृतेः प्रशंसा सुमध्वविजये कृता अस्ति। तद्यथा,
अपरोऽपीष्यतेऽस्माभिग्रन्थेष्वेतेषु सत्स्वपि।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः॥
ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः
मनोमांद्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु॥
इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम्।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम्॥
युगपद्रचयन्नेनां कदाचित्सनिरन्तरम्।
चतुरश्चतुरः शिष्यान् लीलयाऽनलेखयत्॥ इति॥

व्याख्यानानि

"https://sa.wikipedia.org/w/index.php?title=अनुव्याख्यानम्&oldid=343857" इत्यस्माद् प्रतिप्राप्तम्