"आङ्ग्लभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
संस्कृतिसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ३९: पङ्क्तिः ३९:


[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:Stubs]]
[[वर्गः:संस्कृतिसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

११:३८, १५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

आङ्ग्लभाषा
उच्चारणम् /ˈɪŋɡlɪʃ/[१]
विस्तारः (see below)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
L2: ≈ 250 million (2001)[२]
to ≈ 1.8 billion (2004)[३]
भाषाकुटुम्बः
लिपिः English alphabet (Latin script)
आधिकारिकस्थितिः
व्यावहारिकभाषा 54 countries
27 non-sovereign entities
United Nations
European Union
Commonwealth of Nations
CoE
NATO
NAFTA
OAS
OIC
PIF
UKUSA
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
Linguasphere 52-ABA
EN (ISO 639-1)

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६अक्षराणि सन्ति । लेखनसौकर्यार्थम् uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा...

बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षाराणि (): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

  1. English Adjective – Oxford Advanced Learner's Dictionary – Oxford University Press 2010.
  2. The Triumph of English, The Economist, 20 December 2001
  3. "Lecture 7: World-Wide English". EHistLing. आह्रियत 26 March 2007. 

ज़्

"https://sa.wikipedia.org/w/index.php?title=आङ्ग्लभाषा&oldid=345670" इत्यस्माद् प्रतिप्राप्तम्