"लातिनीभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
संस्कृतिसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ६: पङ्क्तिः ६:


[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:Stubs]]
[[वर्गः:संस्कृतिसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

११:४१, १५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

लातिनी फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।

"https://sa.wikipedia.org/w/index.php?title=लातिनीभाषा&oldid=345690" इत्यस्माद् प्रतिप्राप्तम्