"तपः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २: पङ्क्तिः २:


[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:स्टब्स् संस्कृत]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]

१०:५०, ३ मार्च् २०१६ इत्यस्य संस्करणं

तपः नाम कायशोषणम् । देहदण्डनमित्यर्थः । कायेन्द्रियशुद्धिरशुद्धिक्षयात् तपसः(यो,सू-2-43) । तेन देहेन्द्रियाणां शुद्धिः बुद्ध्यते ।

"https://sa.wikipedia.org/w/index.php?title=तपः&oldid=363805" इत्यस्माद् प्रतिप्राप्तम्