"पिष्टानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
→‎top: सारमञ्जूषा योजनीया‎ using AWB
 
पङ्क्तिः १५: पङ्क्तिः १५:
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[वर्गः:सारमञ्जूषा योजनीया‎]]

वर्तमाना आवृत्तिः १४:३१, ४ मार्च् २०१६ इति समये

आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

"https://sa.wikipedia.org/w/index.php?title=पिष्टानि&oldid=366830" इत्यस्माद् प्रतिप्राप्तम्