"हर्यङ्कवंशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः ७: पङ्क्तिः ७:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]


[[hi:भारतीय इतिहास]]
[[hi:भारतीय इतिहास]]

१५:५१, ४ मार्च् २०१६ इत्यस्य संस्करणं

भारते हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्षे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म । तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।

"https://sa.wikipedia.org/w/index.php?title=हर्यङ्कवंशः&oldid=370787" इत्यस्माद् प्रतिप्राप्तम्