"कारवारम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
| name = काळी नद्यः
| name = काळी नद्यः
| image_skyline = Kali River-2.JPG
| image_skyline = Kali River-2.JPG
| image_caption = कालीनद्याः मोहकं दृश्यम्
| image_caption = काळी नद्यः मोहकं दृश्यम्
}}
}}
{{Infobox settlement
{{Infobox settlement

११:४२, २५ जून् २०१६ इत्यस्य संस्करणं

काळी नद्यः
काळी नद्यः मोहकं दृश्यम्
काळी नद्यः मोहकं दृश्यम्
सेतु
काळी नद्यः सेतु
काळी नद्यः सेतु
कारवारम्
कारवारम्
कारवारम्
कारवारम्
कारवारम्
कारवारम्

कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवाराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे,बेङ्गलूरुनगरतः ५१९ किलोमीटर् परिमिते दूरे अस्ति ।

निष्पत्तिः

कोङ्कणिभाषायां ’कोणे’ इति कारवारस्य दक्षिणदिशि विद्यमानाः जनाः तम् आहूयन्ति । मराठी भाषायां ’कार्वन्’ इत्यस्य कालीनद्यः तीरे विद्यमानः भूमेः कोणः इति । ’काडवाड’ इति ग्रामस्य नाम्नः ’कारवारम्’ इति नाम प्राप्तम् । एषः काडवाडग्रामः आङ्ग्लसर्वकारे प्रसिद्ध्ं केन्द्रम् आसीत् ।

इतिहासः

पूर्वं कारवारं समुद्रतीरव्यापारस्य सुप्रसिद्धं केन्द्रम् आसीत् । तदा अरब्बीयाः, डच्जनाः, पोर्चुगीसाः, फ़्रेन्च्-जनाः इमं केन्द्रम् दर्शितवन्तः । एषः सुन्दरः प्रशान्तः च नगरः रवीन्द्रनाथ ठागोर् महोदयस्य प्रथमकाव्यस्य स्फूर्तिः इति प्रतीतिः अस्ति ।

भूगोलः

कारवार नगरस्य एकस्मिन् पार्श्वे समुद्रः, अन्यस्मिन् पार्श्वे पश्चिमघट्टाः सन्ति । काली नदी कारवारे बिडि इति ग्रामे पश्चिमघट्टेषु उगमा भवति । एषा नदी १५३ किलोमीटर् दीर्घा अस्ति, कृषेः प्रमुखः स्रोतः च । एषा कारवारे प्रवहन्ती अरब्बीसागरं प्रविशति ।

मण्डलाः

कारवारमण्डले एते ग्रामाः सन्ति- कत्थिनकोणः,किन्नेरः, सिद्धारः, हल्गः, उल्गः, अस्नोतिः, भैरे, बाल्निः, खर्गः, खद्रः, हङ्कोणः, बादः, कोळगे,मजालिः, होसळ्ळिः, गोपशिट्टः, सुङ्केरी, अमदळ्ळि, अर्गः, चेण्डिया, केर्वाडिः, कार्कळः, गोटेगळ्ळिः, होटेगळ्ळि:, बोरे, मल्लापुरः, वैल्बल्नि, माकेरिः, हपकर्णिः, कुन्निपेटे, सन्मुडगेरि, मुडगेरि, कैगा, हर्वाडः, देवभागः

देवभाग
समुद्र तीरम्
समुद्र तीरम्
कारवारम्
बेकल् दुर्गः
बेकल् दुर्गः
"https://sa.wikipedia.org/w/index.php?title=कारवारम्&oldid=391551" इत्यस्माद् प्रतिप्राप्तम्