"१९०४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ३०: पङ्क्तिः ३०:


== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[आर्थर् हार्डर्]] नामकः ब्रिटन्-[[जीवविज्ञानिनः|जीवविज्ञानी]] "कोएन्जैम्" संशोधितवान् ।
:अस्मिन् वर्षे [[आर्थर् हार्डर्]] नामकः ब्रिटन्-[[जीवविज्ञानिनः|जीवविज्ञानी]] "कोएन्जैम्" संशोधितवान् ।
{{Infobox settlement
|name=आर्थर् हार्डर्
|image_skyline=ArthurHarden.jpg
|image_caption=कोएन्जैम् संशोधकः आर्थर् हार्डर्
}}


:अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः [[जार्ज् नटाल्]] नामकः आधुनिकस्य मनवस्य तथा च [[आफ्रिका]]देशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
:अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः [[जार्ज् नटाल्]] नामकः आधुनिकस्य मनवस्य तथा च [[आफ्रिका]]देशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
पङ्क्तिः ४९: पङ्क्तिः ५४:


:अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः [[कुवेम्पु]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः [[कुवेम्पु]] जन्म प्राप्नोत् ।
{{Infobox settlement
|name=कुप्पळ्ळि वेन्कटप्प पुट्टप्प
|image_skyline=Kuvempu1.jpg
|image_caption=राष्ट्रकवि कुवेम्पु (१९०४-१९९४)
}}


== निधनानि ==
== निधनानि ==

१५:११, २५ जून् २०१६ इत्यस्य संस्करणं

बाल्टिमोर् अग्नि दुरन्तः
फेब्रवरि ७ १९०४
फेब्रवरि ७ १९०४
जे एन् टाटा
महा उद्यमपतेः दिवङ्गतः
महा उद्यमपतेः दिवङ्गतः
१९०४ ओलिम्पिक्स्
सैन्त् लूयिस्, अमेरिक
सैन्त् लूयिस्, अमेरिक
युद्ध्ः
यालु नदी युद्धः
यालु नदी युद्धः

१९०४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे आर्थर् हार्डर् नामकः ब्रिटन्-जीवविज्ञानी "कोएन्जैम्" संशोधितवान् ।
आर्थर् हार्डर्
कोएन्जैम् संशोधकः आर्थर् हार्डर्
कोएन्जैम् संशोधकः आर्थर् हार्डर्
अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः जार्ज् नटाल् नामकः आधुनिकस्य मनवस्य तथा च आफ्रिकादेशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी इवान् पेत्रोविच् पाव्लोव् "जीर्णाङ्गानाम् उत्तेजने आहारस्य तथा च गन्धस्य पात्र"स्य संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
अस्मिन् वर्षे भारतस्य महान् दार्शनिकः श्री अरविन्दः बरोडा कलाशालायाः उपाध्यक्षः अभवत् ।
अस्मिन् वर्षे भारतस्य महा-उद्यमपतेः रतनटाटा इत्यस्य पिता जे. एन्. टाटा दिवङ्गतः ।

जन्मानि

अस्मिन् वर्षे कन्नडस्य महान् हास्यकविः "राशी" इत्येव प्रसिद्धः, "कोरवञ्जि" नामिकायाः हास्यपत्रिकायाः संस्थापकः रा शिवराम् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, भारतरत्नविभूषितः लालबहादुरशास्त्री जन्म प्राप्नोत् ।
अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः कुवेम्पु जन्म प्राप्नोत् ।
कुप्पळ्ळि वेन्कटप्प पुट्टप्प
राष्ट्रकवि कुवेम्पु (१९०४-१९९४)
राष्ट्रकवि कुवेम्पु (१९०४-१९९४)

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१९०४&oldid=391587" इत्यस्माद् प्रतिप्राप्तम्