"कुक्कुटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:


{{ Infobox settlement
| name = कुक्कुटः
| image_skyline = Rooster_Detmold_2008.jpg
| image_caption = पक्श्याणां एकम् भेदम्
}}


कुक्कुटस्य शिरसि ताम्रा चूडा वर्तते । कुक्कुट्या शिरसि ताम्रा चूडा न विद्यते ।
कुक्कुटस्य शिरसि ताम्रा चूडा वर्तते । कुक्कुट्या शिरसि ताम्रा चूडा न विद्यते ।

०८:४७, ३ जुलै २०१६ इत्यस्य संस्करणं

कुक्कुटः
पक्श्याणां एकम् भेदम्
पक्श्याणां एकम् भेदम्

कुक्कुटस्य शिरसि ताम्रा चूडा वर्तते । कुक्कुट्या शिरसि ताम्रा चूडा न विद्यते ।

कुक्कुटाः प्राधान्येन धान्यकणान् भक्षयन्ति । ते पादाभ्यां अवकरान् विकिरन्तो भक्ष्यम् अन्विष्यन्ति चञ्च्वा चोद्धरन्ति।।

कुक्कुटाः प्रत्यहं प्रातस्तरां प्रबुध्यन्ते । उच्चैः क्रोशन्तः ते प्रत्यूषे सर्वान् प्राणिनः प्रबोधयन्ति । उत्तिष्ठत जनाः, अलं निद्रया, प्रभाता रजनिः, चक्षुरुन्मीलयत, कवाटमुद्धाटयत, सूर्योदयात् पूर्वं शय्यां त्यजत इति वदन्त इव तारं रटन्ति।।

कुक्कुटानां शब्दं श्रुत्वा केचिज्जनाः शयनादुत्थाय स्वीयेषु कर्मसु प्रवर्तन्ते । कुक्कुटा रात्रौ यामे यामे विरुवन्तो वेलां बोधयन्ति ।।

"https://sa.wikipedia.org/w/index.php?title=कुक्कुटः&oldid=392978" इत्यस्माद् प्रतिप्राप्तम्