२५
सम्पादन
(→बाह्यसम्पर्कतन्तु: संसारमञ्जूषा योजनीया using AWB) |
No edit summary |
||
{{ infobox settlement
| name=कलियुगम्
| image_skyline=Kali-yuga.jpg
| image_caption= कलियुगम्
}}
कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्ति । आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् । कलियुगस्य आरम्भः कृष्णरचितस्य अस्य युद्धस्य समाप्तेः ३५वर्षाणाम् अनन्तरम् अभवत् । [http://www.encyclopediaofauthentichinduism.org/articles/51_the_bhartiya_chronology.htm Encyclopedia of Hinduism] अस्यानुबन्धानुगुणं भगवान् श्रीकृष्णः अस्याः पृथिवीतः प्रस्थानात् अनन्तरं क्रि.पू.३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः ।
|
सम्पादन