"१८८८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सारमञ्जूषा योजनीया using AWB
चित्रसारमञ्जूषे नावश्यके using AWB
पङ्क्तिः १: पङ्क्तिः १:


'''१८८८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
'''१८८८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।


पङ्क्तिः ४४: पङ्क्तिः ४२:
[[वर्गः:१८८८|१८८८]]
[[वर्गः:१८८८|१८८८]]
[[वर्गः:वर्षः|१८८८]]
[[वर्गः:वर्षः|१८८८]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रसारमञ्जूषे नावश्यके]]

०७:२६, १३ आगस्ट् २०१६ इत्यस्य संस्करणं

१८८८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

अस्मिन् वर्षे जनव्रिमासस्य १३ दिनाङ्के वाषिङ्ग्टन्-नगरे "नाषनल् जियाग्रफिक् सोसैटि" आरब्धम् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशीयः अङ्गरचनाविज्ञानी हेन्रिक् वाल् वाल्डेयर् नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।

जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविः मुळिय तिम्मप्पय्यः भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य "मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः जर्मनीदेशीयः भौतशास्त्रज्ञः ओट्टो स्टर्न् जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः श्मुयेल् योसेफ् अग्नान् जन्म प्राप्नोत् ।
अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः सेल्स्मन् वाक्स्मन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के भारतस्य भूतपूर्वः राष्ट्रपतिः, भारतरत्नविभूषितः, शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञः सर्वपल्ली राधाकृष्णन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः फ्रान्स् एमिल् सिनल्ब् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविः टी. एस. एलियट नामकः अमेरिकादेशे अजायत ।

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः, भारतरत्नविभूषितः, सि. वि. रामन् इत्येव प्रसिद्धः चन्द्रशेखर वेङ्कटरामन् जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८८८&oldid=397110" इत्यस्माद् प्रतिप्राप्तम्