"कुरुः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
[[चित्रम्:Map of Vedic India.png|thumb|150px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
| name = कुरुः
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type =
| image_skyline = Map of Vedic India.png
| image_alt =
| image_caption = १६ जनपदान् दर्शयत् मानचित्रम्
| etymology = c. 1200 BCE–c. 500 BCE
| nickname =
| latd =
| longd =
| coordinates_type =
| coordinates_region =
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name =
| subdivision_type1 =
| subdivision_name1 =
| subdivision_type2 =
| subdivision_name2 =
| website = <!-- {{URL|example.com}} -->
}}


[[पुराणम्|पुराणानाम्]] अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । [[ऐतरेयब्राह्मणम्|ऐतरेयब्राह्मणाः]] [[मध्यप्रदेशः|मध्यप्रदेशस्थाः]] कुरुजनाः । [[हिमालयः|हिमालयस्य]] उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । [[कुरुक्षेत्रम्|कुरुक्षेत्रे]] विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति [[बौद्धग्रन्थः]] "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः [[संवरसः|संवरसस्य]] पुत्रः कुरुः एव कुरुवंशस्य [[कुरुराष्ट्रम्|कुरुराष्ट्रस्य]] च संस्थापकः इति वदति [[वायुपुराणम्]] । कुरुदेशः इदानीन्तन[[देहली|देहलीराज्यस्य]] [[थानेसरः|थानेसरं]] परितः तथा च इदानीन्तन-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[मीरत्जनपदः|मीरत्जनपदं]] परितः च व्याप्तः आसीत् । कुरुराज्यस्य [[राजधानी]] आसीत् इदानीन्तनदेहलीसमीपस्थम् [[इन्द्रप्रस्थम्|"इन्द्रप्रस्थ"]]नगरम् ।
[[पुराणम्|पुराणानाम्]] अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । [[ऐतरेयब्राह्मणम्|ऐतरेयब्राह्मणाः]] [[मध्यप्रदेशः|मध्यप्रदेशस्थाः]] कुरुजनाः । [[हिमालयः|हिमालयस्य]] उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । [[कुरुक्षेत्रम्|कुरुक्षेत्रे]] विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति [[बौद्धग्रन्थः]] "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः [[संवरसः|संवरसस्य]] पुत्रः कुरुः एव कुरुवंशस्य [[कुरुराष्ट्रम्|कुरुराष्ट्रस्य]] च संस्थापकः इति वदति [[वायुपुराणम्]] । कुरुदेशः इदानीन्तन[[देहली|देहलीराज्यस्य]] [[थानेसरः|थानेसरं]] परितः तथा च इदानीन्तन-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[मीरत्जनपदः|मीरत्जनपदं]] परितः च व्याप्तः आसीत् । कुरुराज्यस्य [[राजधानी]] आसीत् इदानीन्तनदेहलीसमीपस्थम् [[इन्द्रप्रस्थम्|"इन्द्रप्रस्थ"]]नगरम् ।

१४:३८, ५ सेप्टेम्बर् २०१६ इत्यस्य संस्करणं

कुरुः
१६ जनपदान् दर्शयत् मानचित्रम्
१६ जनपदान् दर्शयत् मानचित्रम्
Etymology: c. 1200 BCE–c. 500 BCE

पुराणानाम् अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । ऐतरेयब्राह्मणाः मध्यप्रदेशस्थाः कुरुजनाः । हिमालयस्य उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । कुरुक्षेत्रे विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति बौद्धग्रन्थः "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः संवरसस्य पुत्रः कुरुः एव कुरुवंशस्य कुरुराष्ट्रस्य च संस्थापकः इति वदति वायुपुराणम् । कुरुदेशः इदानीन्तनदेहलीराज्यस्य थानेसरं परितः तथा च इदानीन्तन-उत्तरप्रदेशस्य मीरत्जनपदं परितः च व्याप्तः आसीत् । कुरुराज्यस्य राजधानी आसीत् इदानीन्तनदेहलीसमीपस्थम् "इन्द्रप्रस्थ"नगरम्बुद्धस्य अवधौ कुरुराज्यस्य शासनं राजा "कोरैव्यः" करोति स्म । सः नाममात्रं राजा आसीत् । वेदकाले कुरुवंशेन समाजे उत्तमं स्थानं प्राप्तम् आसीत् । किन्तु बुद्धस्य अवधौ तादृशं स्थानं न प्राप्तम् आसीत् तैः । तथापि तेषां गभीरज्ञानस्य, तीक्ष्णबुद्धेः, उत्तम-आरोग्यस्य च कारणतः तदवधौ ते प्रख्याताः एव आसन् । कुरुवंशीयाणां यादवैः, भोजैः, पाञ्चालैः सह च वैवाहिकसम्बन्धः आसीत् । तदानीन्तनकाले यद्यपि राजानां शासनम् आसीत् तथापि कुरुजनानां (क्रिस्तपूर्व ५ शतके) प्रजातन्त्रसदृशं शासनम् आसीत् । क्रिस्तपूर्वस्य ४ शतकस्य कौटिल्यस्य अर्थशास्त्रम् अपि कुरुवंशीयाः राजशब्दोपजीवनाख्यस्य संविधानस्य (राजप्रभुत्वम्) अनुसरणं कुर्वन्ति स्म इति वदति ।

"https://sa.wikipedia.org/w/index.php?title=कुरुः&oldid=400041" इत्यस्माद् प्रतिप्राप्तम्