३८
सम्पादन
(→इतिहास:: भाषावैज्ञानिका उत्पत्तीरुल्लिखिता) |
|||
भारतीयपुराणानुसारेण तमिऴ्भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्याकरणम् [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्।
[[श्रीअरविन्द]]स्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत् सम्भाव्यते यत् एतस्याः विभिन्नं कुलम् इति।
== तमिऴ् अक्षरमाला ==
|
सम्पादन