"१८४४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्रसारमञ्जूषे नावश्यके using AWB
→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
पङ्क्तिः १: पङ्क्तिः १:

{{Orphan|date=जनुवरि २०१४}}


'''१८४४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिकवर्षम्]] आसीत् ।
'''१८४४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिकवर्षम्]] आसीत् ।

१२:१९, ८ फेब्रवरी २०१७ इत्यस्य संस्करणं


१८४४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिकवर्षम् आसीत् ।

अस्मिन् वर्षे हर्मन् कोल्बे नामकः जीवजन्यवस्तूनाम् उपयोगं विना इङ्गालं, गन्धकं, क्लोरिन्, जलं च उपयुज्य असिटिक्-अम्लं निर्मितवान् ।
अस्मिन्नेव वर्षे अमेरिकादेशस्य हार्ट्फर्ड्-प्रदेशीयः डा जान् एं रिग्स् "नैट्रस् आक्सैड्" (लाफिङ्ग् ग्यास्) इत्येतत् निश्चेतनौषधत्वेन उपयुज्य प्रथमवारं दन्तचिकित्साम् अकरोत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८४४&oldid=407328" इत्यस्माद् प्रतिप्राप्तम्