"तपः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः ४: पङ्क्तिः ४:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:अष्टाङ्गयोगः]]
[[वर्गः:अष्टाङ्गयोगः]]

== सम्बद्धाः लेखाः ==

* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]

वर्तमाना आवृत्तिः ०८:३१, १० फेब्रवरी २०१७ इति समये

तपः नाम कायशोषणम् । देहदण्डनमित्यर्थः । कायेन्द्रियशुद्धिरशुद्धिक्षयात् तपसः(यो,सू-2-43) । तेन देहेन्द्रियाणां शुद्धिः बुद्ध्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तपः&oldid=409284" इत्यस्माद् प्रतिप्राप्तम्