"सर्वज्ञः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎कार्यम्: भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया using AWB
== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः १५: पङ्क्तिः १५:
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

== सम्बद्धाः लेखाः ==

* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]

वर्तमाना आवृत्तिः ०९:००, १० फेब्रवरी २०१७ इति समये


स्वभावः[सम्पादयतु]

सर्वज्ञः(Sarvagna) व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।

जन्म[सम्पादयतु]

कवेः सर्वज्ञस्य जातिमतादिविषये किमपि वक्तुं न शक्यते । एतस्य जन्मनः ऊहाः सत्यार्हाः न इति वदन्ति । सः क्रि .श . १५६५तमे वर्षे जातः स्यात् इति ऊहा । आहत्य १६ शतके सः अजीवत् इति वक्तुं शक्यते ।

कार्यम्[सम्पादयतु]

समाजस्य वक्रतां त्रिपदीनां द्वारा विशिष्टशैल्या अलिखत् कविः सर्वज्ञः । “अजेन अस्पृष्टं हरितं नास्ति” इव सर्वज्ञेन अनुक्तः विचाराः एव न सन्ति । एतस्य त्रिपदिषु जीवनधर्मं गोपितः अस्ति । श्रीयुतकृष्णशास्त्रिणः सर्वज्ञं “कन्नडभाषाजनानां तिरुवल्लुवर् इव वेमनः इव” इति उक्तवान् । तमिऴ्साहित्ये तिरुवल्लुवर् इव तेलुगुसाहित्ये वेमनः इव इति अभिप्रैति सः । सर्वज्ञस्य विशिष्टप्रयोगैः कन्नडसाहित्यं सार्थकथाम् आपन्नम् इति वक्तुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वज्ञः&oldid=409810" इत्यस्माद् प्रतिप्राप्तम्