"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
(लघु) (GR) File renamed: File:Amanita jacksonii 45069.jpgFile:Amanita stirps Hemibapha 45069.jpg File renaming criterion #3: To correct obvious errors in file names, including misspelled [[c::en:Noun#Pr...
पङ्क्तिः ५: पङ्क्तिः ५:
[[चित्रम्:Stumpfungus.jpg|thumb|left|200px]]
[[चित्रम्:Stumpfungus.jpg|thumb|left|200px]]
[[चित्रम्:Lactarius indigo 48568.jpg|thumb|right|200px]]
[[चित्रम्:Lactarius indigo 48568.jpg|thumb|right|200px]]
[[चित्रम्:Amanita jacksonii 45069.jpg|thumb|200px|left]]
[[चित्रम्:Amanita stirps Hemibapha 45069.jpg|thumb|200px|left]]
[[चित्रम्:Amanita muscaria (fly agaric).JPG|thumb|200px|right|रक्तवर्णीयं छत्राकम्]]
[[चित्रम्:Amanita muscaria (fly agaric).JPG|thumb|200px|right|रक्तवर्णीयं छत्राकम्]]
[[चित्रम्:Yellowmushrooms.jpg|thumb|left|200px]]
[[चित्रम्:Yellowmushrooms.jpg|thumb|left|200px]]

०९:०३, ७ जून् २०१७ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=423635" इत्यस्माद् प्रतिप्राप्तम्