"लगधः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य लगध पृष्ठं लगधः प्रति स्थानान्तरितम्: स्थानान्तरणाय
 
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:ज्योतिर्विदाः]]

वर्तमाना आवृत्तिः ०८:११, २८ अक्टोबर् २०१७ इति समये

लगधः वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः वेदाङ्गज्योतिषम् अरचयत्‌ । अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |

तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |

"https://sa.wikipedia.org/w/index.php?title=लगधः&oldid=427546" इत्यस्माद् प्रतिप्राप्तम्