"औरङ्गजेब" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Replacing Flag_of_the_Mughal_Empire.svg with File:Fictional_flag_of_the_Mughal_Empire.svg (by CommonsDelinker because: File renamed: Criterion 3 (obvious error) · https://commons.wikimedi...
पङ्क्तिः ५: पङ्क्तिः ५:
| imgw = 200px
| imgw = 200px
| caption =
| caption =
| succession = [[File:Flag of the Mughal Empire.svg|border|22x20px]] [[मोघलसाम्राज्‍यम्|मोघलसाम्राज्यस्य ६ राजा]]
| succession = [[File:Fictional flag of the Mughal Empire.svg|border|22x20px]] [[मोघलसाम्राज्‍यम्|मोघलसाम्राज्यस्य ६ राजा]]
| reign = ३१ July १६५८ – ३ March १७०७
| reign = ३१ July १६५८ – ३ March १७०७
| coronation = १५ June १६५९ [[रक्तदुर्गम्|रक्तदुर्गे]], [[देहली]]
| coronation = १५ June १६५९ [[रक्तदुर्गम्|रक्तदुर्गे]], [[देहली]]

१०:२८, ५ नवेम्बर् २०१७ इत्यस्य संस्करणं

अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः
मोघलसाम्राज्यस्य ६ राजा
शासनकालम् ३१ July १६५८ – ३ March १७०७
राज्याभिषेकः १५ June १६५९ रक्तदुर्गे, देहली
पूर्ववर्ती शाहजहानः
पिता शाहजहानः
माता Mumtaz Mahal
जन्म (१६१८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १६१८
Dahod, मोघलसाम्राज्‍यम्
मृत्युः ३ १७०७(१७०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-०३) (आयुः ८८)
Ahmednagar, भारतम्
मतम् इस्लाममतम्

अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः (आलमगीर) (४ नवम्बर १६१८ – ३ मार्च १७०७) इति नाम्ना प्रसिद्धः आसीत्। अयं मोघल साम्राज्यस्य ६ राजा आसीत्। अस्य शासनकालः १६५८ तः १७०७ पर्यन्तम् आसीत्। अस्य मरणपर्यन्तं सः शासनं कृतवान्। भारतीय उपखण्डेषु अर्धशतकापेक्षया अधिकः कालः औरङ्गजेबः शासितवान् आसीत्। अकबरस्यानन्तरम् अयमेव अधिककालं यावत् शासनं कृतवान्। स्व जीवितकाले दक्षिणभारतपर्यन्तं साम्रज्यस्य विस्तारकरणे अस्य महान् प्रयासः आसीत्। किन्तु अस्य मरणानन्तरम् मोघलसाम्राज्यस्य उत्तमस्थितिः नासीत्। अस्य शासनकाले मोघलसाम्राज्यस्य उत्तमास्थितिः आसीत्। ऐतिहासिकानं वर्णनम् एवमासीत् अस्य साम्राज्यम् अस्य शासनकाले धनधान्येन पूर्णम् आसीत्। औरङ्गजेबः स्वसाम्राज्ये इस्लाम् आधारितनियमान् स्थापितवान्। आदौ यवनजनानाम् उपरि करम् अधिकं स्थापितवान् आसीत्। स्वजानानाङ्कृते अपि अधिककरस्थापितः प्रथमः राजा आसीत्। औरङ्गजेबः हिन्दूदेवालयान् नाशितवान् आसीत्। एवं गुरुतेज् बहद्दूरम् मारितवान् आसीत्।

जीवनम्

औरङ्गजेबः ४ नवम्बरमासे १६१८ तमे संवत्सरे अजायत्। पितरौ शाहजान्, मुमताज् भवतः। तृतीयः पुत्रः भवति अयम्। आगरानगरे अयं अरबी तथा फारसी भाषयोः अध्ययनं कृतवान्। औरङ्गजेबः पवित्रं जीवनं व्यापितवान् आसीत्। स्व व्यक्तिगतजीवने सः एकः आदर्शः व्यक्तिः आसीत्। अयं दुर्गुणमुक्तः आसीत्। अहारव्यवहारादिशु नियमपालनम् करोतिस्म। प्रशासनचतुरः आसीत् औरङ्गजेबः। प्रशासनं कुर्वन् स्वधर्मकार्येषु अपि प्रवृत्तिः आसीत्।

धर्मनिष्ठा

पवित्रखुरानग्रन्थः स्वसाम्राज्यस्य शासनाय आधारग्रन्थः आसीत्। धनक्रिडा, नौरोज उत्सवाचरणम्, मादकद्रव्यकृषिः (गाञ्जा) गीतभजनादीनि अस्य प्रदेशे निशेधितानि आसन्। १६६८ तमे संवत्सरे स्वस्य देशे हिन्दूनाम् उत्सवादिकं नाचरणीयानि इति आदेशं कृतवान् आसीत्। १६६९ तमे संवत्सरे हिन्दूदेवालयानां नाशः करणीयः इति आदेशं कृतवान् आसीत्। नगरेषु “मुहतसिबस्य” (सार्वजनिकसदाचारनिरीक्षकः) नियुक्तिं कृतवान् आसीत्। तेन धर्मरक्षणं सुलभतया कर्तुं शक्यते इति अस्य आशयः आसीत्। १६६९ तमे संवत्सरे काशीविश्वनाथमन्दिरम्, एवं "मथुराकेश्वव राय् मन्दिरं" नाशितवान् आसीत्।

मुख्यांशाः

  • औरङ्गजेबः १६६७ तमे संवत्सरे बादशाहीमस्जीदस्य निर्माणं कृतवान् आसीत्।
  • औरङ्गजेबः १६६८ तमे संवत्सरे रबियादुर्रानी स्मरणार्थं मृतस्मारकस्य निर्माणं कृतवान् आसीत्।
  • औरङ्गजेबः रक्तदुर्गे मौक्तिकमस्जिदस्य निर्माणम् कृतवान् आसीत्।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=औरङ्गजेब&oldid=427762" इत्यस्माद् प्रतिप्राप्तम्