३८
सम्पादन
== भाषावैज्ञानिका स्थिति: ==
भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिता एका लुप्तप्राक्तनभाषा भवितव्या आसीत् || तस्या: उद्भूतासु शाखासु तिसृषु अन्यतमा मौलिका दाक्षिणात्यिका द्राविडा इति संज्ञिता शाखा भवितव्या आसीत् || तस्यां शाखायां उद्भूता
भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात्
== तमिऴ् अक्षरमाला ==
|
सम्पादन