"नेपाली भाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुधार
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Bhanubhakta Acharya.jpg|thumb|भानुभक्त आचार्य, नेपाली भाषा आदिकवि]]
[[File:Bhanubhakta Acharya.jpg|thumb|भानुभक्त आचार्य, नेपाली भाषा आदिकवि]]
'''नेपालीभाषा''' व '''खसकुरा''' [[नेपाल]]स्य आधिकारीकभाषा अस्ति । सा भाषा [[भारत]]स्य [[सिक्कीम]]मण्डलस्य भाषा अपि । देवनागरी लिखितम् स भाषा भारोपेली भाषा परिवार (इन्डो-आर्य) वर्तते ।
'''नेपालीभाषा''' व '''खसकुरा''' [[नेपाल]]स्य आधिकारीकभाषा अस्ति । सा भाषा [[भारत]]स्य [[सिक्किमराज्यम्|सिक्कीम]]मण्डलस्य भाषा अपि । देवनागरी लिपीनाम् लिखितम् स भाषा भारोपेली भाषा परिवार (इन्डो-आर्य) वर्तते । नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । [[खसराज्यम्]] एकः आर्य राज्य अस्ति । स राज्यम् [[संस्कृत भाषा]] आधिकारीकभाषा प्रयोगिता । खसकुरा उत्पत्ति संस्कृति अप्रभंश अभवत् । स भाषा नेपालदेशे पहाडीक्षेत्रे एकम् आर्यभाषा अभवत् ।
नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । [[खसराज्यम्]] एकः आर्य राज्य अस्ति । स राज्यम् [[संस्कृत भाषा]] आधिकारीकभाषा प्रयोगिता । खसकुरा उत्पत्ति संस्कृति अप्रभंश अभवत् । स भाषा नेपालदेशे पहाडीक्षेत्रे एकम् आर्यभाषा अभवत् ।
{{नेपाल}}
{{नेपाल}}



०५:५७, २० जून् २०१८ इत्यस्य संस्करणं

भानुभक्त आचार्य, नेपाली भाषा आदिकवि

नेपालीभाषाखसकुरा नेपालस्य आधिकारीकभाषा अस्ति । सा भाषा भारतस्य सिक्कीममण्डलस्य भाषा अपि । देवनागरी लिपीनाम् लिखितम् स भाषा भारोपेली भाषा परिवार (इन्डो-आर्य) वर्तते । नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । खसराज्यम् एकः आर्य राज्य अस्ति । स राज्यम् संस्कृत भाषा आधिकारीकभाषा प्रयोगिता । खसकुरा उत्पत्ति संस्कृति अप्रभंश अभवत् । स भाषा नेपालदेशे पहाडीक्षेत्रे एकम् आर्यभाषा अभवत् ।

नेपाल

भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई
विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल
भाषा: अवधी | नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा
"https://sa.wikipedia.org/w/index.php?title=नेपाली_भाषा&oldid=436037" इत्यस्माद् प्रतिप्राप्तम्