"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
पङ्क्तिः ५: पङ्क्तिः ५:
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)

== सम्बद्धाः लेखाः ==

* [[आलङ्कारिकाः]]
* [[आनन्दवर्धनः]]
* [[उद्भटः]]
* [[अभिनवगुप्तः]]


[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:आलङ्कारिकाः]]

१०:३३, ८ अक्टोबर् २०१८ इत्यस्य संस्करणं


जयदेव आचार्यः (Jayadeva) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=438440" इत्यस्माद् प्रतिप्राप्तम्