"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः १९: पङ्क्तिः १९:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:द्वादशशताब्द्याः कवयः]]

वर्तमाना आवृत्तिः ०३:२२, ११ मे २०१९ इति समये


जयदेव आचार्यः (Jayadeva) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=444000" इत्यस्माद् प्रतिप्राप्तम्