"उपवेदः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎अर्थवेदः: संचित्रसारमञ्जूषे योजनीये using AWB
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १५: पङ्क्तिः १५:


==गान्धर्ववेदः==
==गान्धर्ववेदः==
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नादसंहिता प्रामाणिक ग्रन्थः । उत्तरभारते प्रचलितं [[हिन्दुस्थानीसङ्गीतम्|हिन्दुस्थानीसङ्गीतं]] दक्षिणभारते प्रचलितं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः तालक्रमाः विभिन्नरागयुक्ताः वर्णाः कीर्तनानि च दत्तानि सन्ति । नाट्यशास्त्रस्य गेयप्रकाराः अस्मिन्नेवान्तर्भवन्ति । अभिनेयप्रकारास्तु शिल्पशास्त्रेऽन्तर्भवन्ति ।
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नादसंहिता प्रामाणिक ग्रन्थः । उत्तरभारते प्रचलितं [[हिन्दुस्तानीसङ्गीतम्|हिन्दुस्थानीसङ्गीतं]] दक्षिणभारते प्रचलितं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः तालक्रमाः विभिन्नरागयुक्ताः वर्णाः कीर्तनानि च दत्तानि सन्ति । नाट्यशास्त्रस्य गेयप्रकाराः अस्मिन्नेवान्तर्भवन्ति । अभिनेयप्रकारास्तु शिल्पशास्त्रेऽन्तर्भवन्ति ।


==अर्थवेदः==
==अर्थवेदः==

वर्तमाना आवृत्तिः १३:११, १५ डिसेम्बर् २०१९ इति समये

उपवेदः
उपवद:
उपवद:


ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदश्चेति चत्वारो वेदाः । तेषु एकैकमपि वेदमनुबध्य उपवेदाः विद्यन्ते । तथा च उपवेदाश्च चत्वारः सन्ति ।

आयुर्वेदः[सम्पादयतु]

तत्र ऋग्वेदस्योपवेदः आयुर्वेदः । अयम् अथर्ववेदस्योपवेद इति केचिदभिप्रयन्ति । आधुनिकोपकरणानामसद्भावेऽपि निरीक्षणपरीक्षणैः शरीरघटनाम् ओषधीनां रासघटनां प्रभावञ्चावगत्य विरचितः आयुर्वेदः । आयुर्वेदाचार्याणां परम्परासु धन्वन्तरिः, चरकः, सुश्रुतः, वाग्भटः, नागार्जुनः इत्यादयः प्रातः स्मरणीयाः भवन्ति । मानुषाणामिव वृक्षमृगादीनामपि चिकित्सा क्रियते स्म इति ज्ञायते । चिकित्सायाः अष्टविभागाः भवन्ति । ते च शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणम् इति व्यपदिश्यन्ते ।

धनुर्वेदः[सम्पादयतु]

यजुर्वेदस्योपवेदः धनुर्वेदः । एतस्य राजविद्या इत्यपि नामान्तरमस्ति । आयुधानां विविधवाहनानां च विवरणात्मकोऽयं वेदः । अङि्गरसः भारद्वाजस्य च ग्रन्थाः अत्र प्रामाणिकाः । यन्त्रसर्वस्वमिति बृहत्तमस्य ग्रन्थस्य एकदेशः भवति विमानशास्त्रम् । भरद्वाजस्य ग्रन्थे नारायणमुनिविरचिताया विमानचन्द्रिकायाः, शौनकरचितस्य व्योमयानतन्त्रस्य गर्गप्रणीतस्य यन्त्रकल्पस्य वाचस्पतिरचितस्य यानबिन्दोः अथ च अनेकानां ग्रन्थानां सूचनाः समुपलभ्यन्ते ।

गान्धर्ववेदः[सम्पादयतु]

गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नादसंहिता प्रामाणिक ग्रन्थः । उत्तरभारते प्रचलितं हिन्दुस्थानीसङ्गीतं दक्षिणभारते प्रचलितं कर्णाटकसङ्गीतं च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः तालक्रमाः विभिन्नरागयुक्ताः वर्णाः कीर्तनानि च दत्तानि सन्ति । नाट्यशास्त्रस्य गेयप्रकाराः अस्मिन्नेवान्तर्भवन्ति । अभिनेयप्रकारास्तु शिल्पशास्त्रेऽन्तर्भवन्ति ।

अर्थवेदः[सम्पादयतु]

अथर्ववेदस्योपवेदः अर्थवेदः । राजनीतिः अर्थशास्त्रम् शिल्पशास्त्रम् नाट्यशास्त्रम् च अत्र प्रधानतया प्रतिपाद्यन्ते । तन्त्रशास्त्रम् वास्तुशास्त्रम् चात्रैवान्तर्भवतः । विश्वकर्मा, त्वष्टा, मयः काश्यपः च शिल्पशास्त्रस्योपज्ञातारः प्रणेतारश्च । नारदः भारद्वाजः शुक्रः कौट्ल्यः इत्यादयः अर्थशास्त्रस्य प्रणेतार इति किर्तिताः । एतैः शिल्पविद्यायां शास्त्राणि निरमीयन्त । त एव अस्मिन् विषये प्रामाणिकग्रन्थाः इति च शिल्पशास्त्रग्रन्थेषु पश्यामः ।

"https://sa.wikipedia.org/w/index.php?title=उपवेदः&oldid=448940" इत्यस्माद् प्रतिप्राप्तम्