"जी२०" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
G20 - जी २० (विंशतिः राष्ट्राणां समूहः) इत्येका अन... नवीनं पृष्ठं निर्मितमस्ति
 
स्वतन्त्रलेखः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् उन्नत मोबाइल संपादन
पङ्क्तिः १: पङ्क्तिः १:
G20 - जी २० (विंशतिः राष्ट्राणां समूहः) इत्येका अन्ताराष्ट्रिया संस्था विद्यते ।
G20 - जी २० (विंशतिः राष्ट्राणां समूहः) इत्येका अन्ताराष्ट्रिया संस्था विद्यते । जी-२० (वैंशतः)
विंशतीनां वित्तमन्त्रीणां तथैव सेण्ट्रलबैंकसमूहस्य नियन्त्रकाणां (governors of centrel banks) समूहः जी-२० अथवा विंशतीनां समूहः (वैंशतः) इति कथ्यते । यो हि विश्वस्य विंशतीनाम् प्रमुखार्थव्यवस्थानां वित्तमन्त्रीणां तथा केन्द्रियवित्तकोषनियन्त्रकाणां सङ्घटनं वर्तते । अस्य स्थापना १९९९तमे ख्रिस्ताब्दे अभवत् । अस्मिन् सङ्घटने उनविंशतिः देशाः यूरोपीयसङ्घः च सम्मिलिताः सन्ति । अस्य सङ्घटनस्य प्रतिनिधित्वं यूरोपीयसङ्घीयपरिषदः अध्यक्षेण यूरोपीयकेन्द्रियवित्तकोषै च क्रियते । द्वादशतमस्य वैंशतस्य शिखरसम्मेलनस्य आयोजनं २०१७ तमे वर्षे जुलाइमासस्य ७म ८मयोः दिनाकयोः जर्मनीदेशस्य हैम्बर्गनगरे एन्जेलामर्केलमहोदयस्य आध्यक्षे अभवत् ।

सदस्यता

अस्य सङ्घटनस्य सदस्यराष्ट्राणि वर्तन्ते -

१. अर्जेण्टीना 
२. ऑस्ट्रेलिया 
३. ब्राज़ीलदेशः
४. कनाडा 
५. चीन-जनवादी-गणराज्यम्
६. यूरोपीयसंघः
७. फ़्रान्सदेशः
८. जर्मनीदेशः
९. भारतराष्ट्रम्
१०. इंडोनेशिया
११. इटली 
१२. जापानदेशः
१३. मेक्सिको 
१४. रूसदेशः 
१५. अरबदेशः  
१६. दक्षिण-अफ़्रीका
१७. दक्षिण-कोरिया 
१८. तुर्की
१९. राज्यसङ्घः (यूनाइटेड किंगडम्)
२० संयुक्तराज्य-अमेरिका

वर्तमानः अध्यक्षः - शिंजो अबे (२०१९)

वैंशतसम्मेलने प्रतिनिधिरूपेण नवदशदेशानां प्रतिनिधयः सम्मिलिताः भवन्ति, तथा चैकः यूरूपसङ्घः भवति । नेतृणां शिखरसम्मेलने नवदशदेशानां नेतारः यूरोपसङ्घस्य नेता चैते सम्मिलिताः भवन्ति । मन्त्रिस्तरीयेषु सङ्गोष्ठीसु नवदशदेशानां वित्तमन्त्रीणां केन्द्रियवित्तकोषस्य नियन्त्रकाणां तथैव यूरपसङ्घस्य वित्तमन्त्रि-केन्द्रियवित्तकोषनियन्त्रकौ च एते भागं गृह्णन्ति ।

स्पेनदेशः अस्य एकः स्थायी अतिथिः अस्ति‌ यः प्रतिवर्षम् आमंत्र्यते होता है ।

प्रतिवर्षं स्पेनदेशम् अतिरिच्य‌ वैंशतस्य अतिथिषु दक्षेसराष्ट्रसङ्घस्य (दक्षिण-एशिया-राष्ट्रसङ्घटनम्) अध्यक्षः अफ्रीकासङ्घस्य अध्यक्षः तथा च अफ्रीकायाः विकासार्थं सहयोगिसमूहस्य प्रतिनिधिः, तथैव वैंशतस्य अध्यक्षः आमन्त्र्यते ।

०६:५३, ४ एप्रिल् २०२० इत्यस्य संस्करणं

G20 - जी २० (विंशतिः राष्ट्राणां समूहः) इत्येका अन्ताराष्ट्रिया संस्था विद्यते । जी-२० (वैंशतः) विंशतीनां वित्तमन्त्रीणां तथैव सेण्ट्रलबैंकसमूहस्य नियन्त्रकाणां (governors of centrel banks) समूहः जी-२० अथवा विंशतीनां समूहः (वैंशतः) इति कथ्यते । यो हि विश्वस्य विंशतीनाम् प्रमुखार्थव्यवस्थानां वित्तमन्त्रीणां तथा केन्द्रियवित्तकोषनियन्त्रकाणां सङ्घटनं वर्तते । अस्य स्थापना १९९९तमे ख्रिस्ताब्दे अभवत् । अस्मिन् सङ्घटने उनविंशतिः देशाः यूरोपीयसङ्घः च सम्मिलिताः सन्ति । अस्य सङ्घटनस्य प्रतिनिधित्वं यूरोपीयसङ्घीयपरिषदः अध्यक्षेण यूरोपीयकेन्द्रियवित्तकोषै च क्रियते । द्वादशतमस्य वैंशतस्य शिखरसम्मेलनस्य आयोजनं २०१७ तमे वर्षे जुलाइमासस्य ७म ८मयोः दिनाकयोः जर्मनीदेशस्य हैम्बर्गनगरे एन्जेलामर्केलमहोदयस्य आध्यक्षे अभवत् ।

सदस्यता

अस्य सङ्घटनस्य सदस्यराष्ट्राणि वर्तन्ते -

१. अर्जेण्टीना  २. ऑस्ट्रेलिया  ३. ब्राज़ीलदेशः ४. कनाडा  ५. चीन-जनवादी-गणराज्यम् ६. यूरोपीयसंघः ७. फ़्रान्सदेशः ८. जर्मनीदेशः ९. भारतराष्ट्रम् १०. इंडोनेशिया ११. इटली  १२. जापानदेशः १३. मेक्सिको  १४. रूसदेशः  १५. अरबदेशः   १६. दक्षिण-अफ़्रीका १७. दक्षिण-कोरिया  १८. तुर्की १९. राज्यसङ्घः (यूनाइटेड किंगडम्) २० संयुक्तराज्य-अमेरिका

वर्तमानः अध्यक्षः - शिंजो अबे (२०१९)

वैंशतसम्मेलने प्रतिनिधिरूपेण नवदशदेशानां प्रतिनिधयः सम्मिलिताः भवन्ति, तथा चैकः यूरूपसङ्घः भवति । नेतृणां शिखरसम्मेलने नवदशदेशानां नेतारः यूरोपसङ्घस्य नेता चैते सम्मिलिताः भवन्ति । मन्त्रिस्तरीयेषु सङ्गोष्ठीसु नवदशदेशानां वित्तमन्त्रीणां केन्द्रियवित्तकोषस्य नियन्त्रकाणां तथैव यूरपसङ्घस्य वित्तमन्त्रि-केन्द्रियवित्तकोषनियन्त्रकौ च एते भागं गृह्णन्ति ।

स्पेनदेशः अस्य एकः स्थायी अतिथिः अस्ति‌ यः प्रतिवर्षम् आमंत्र्यते होता है ।

प्रतिवर्षं स्पेनदेशम् अतिरिच्य‌ वैंशतस्य अतिथिषु दक्षेसराष्ट्रसङ्घस्य (दक्षिण-एशिया-राष्ट्रसङ्घटनम्) अध्यक्षः अफ्रीकासङ्घस्य अध्यक्षः तथा च अफ्रीकायाः विकासार्थं सहयोगिसमूहस्य प्रतिनिधिः, तथैव वैंशतस्य अध्यक्षः आमन्त्र्यते ।

"https://sa.wikipedia.org/w/index.php?title=जी२०&oldid=451871" इत्यस्माद् प्रतिप्राप्तम्