"पाकिस्थानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Pathik522 (talk) द्वारा कृता 445871 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Flag of Pakistan.svg|thumb|पाकिस्तानस्य ध्वजः]]
[[चित्रम्:Flag of Pakistan.svg|thumb|पाकिस्तानस्य ध्वजः]]
[[चित्रम्:Pakistan in its region (claimed and disputed hatched).svg|thumb]]
[[चित्रम्:Pakistan in its region (claimed and disputed hatched).svg|thumb]]
'''पाकिस्थानम्''' ({{lang-ur|اسلامی جمہوریۂ پاکِستان}}), ({{lang-en|Islamic Republic of Pakistan}}) एशियामहाद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - [[इस्‍लामाबाद]]। अन्‍य नगराणि - [[लाहोर]], [[कराची]], [[पेशावर]], [[क्‍वेट्‍टा]], [[मुलतान]]
'''पाकिस्थानम्''' ({{lang-ur|اسلامی جمہوریۂ پاکِستان}}), ({{lang-en|Islamic Republic of Pakistan}}) जम्बुद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - [[इस्‍लामाबाद]]। अन्‍य नगराणि - [[लाहोर]], [[कराची]], [[पेशावर]], [[क्‍वेट्‍टा]], [[मुलतान]]
{{md}}
{{md}}
[[चित्रम्:Jasminum polyanthum flowers.JPG|left|180px|राष्ट्रपुष्पम्]]
[[चित्रम्:Jasminum polyanthum flowers.JPG|left|180px|राष्ट्रपुष्पम्]]

०९:३६, १२ एप्रिल् २०२० इत्यस्य संस्करणं

पाकिस्तानस्य ध्वजः

पाकिस्थानम् (उर्दू: اسلامی جمہوریۂ پاکِستان), (आङ्ग्ल: Islamic Republic of Pakistan) जम्बुद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - इस्‍लामाबाद। अन्‍य नगराणि - लाहोर, कराची, पेशावर, क्‍वेट्‍टा, मुलतान फलकम्:Md

राष्ट्रपुष्पम्
राष्ट्रपुष्पम्
राष्ट्रपशुः
"https://sa.wikipedia.org/w/index.php?title=पाकिस्थानम्&oldid=451961" इत्यस्माद् प्रतिप्राप्तम्