"पाकिस्थानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १२: पङ्क्तिः १२:


[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।

०४:१२, १३ एप्रिल् २०२० इत्यस्य संस्करणं

पाकिस्तानस्य ध्वजः

पाकिस्थानम् (उर्दू: اسلامی جمہوریۂ پاکِستان), (आङ्ग्ल: Islamic Republic of Pakistan) जम्बुद्वीपे कश्चन देश: अस्‍ति। जनसंख्‍या - १५० मिलियन् । राजधानी - इस्‍लामाबाद। अन्‍य नगराणि - लाहोर, कराची, पेशावर, क्‍वेट्‍टा, मुलतान फलकम्:Md

राष्ट्रपुष्पम्
राष्ट्रपुष्पम्
राष्ट्रपशुः

पाकिस्थानस्योत्तरे अवगाणस्थानं, दक्षिणे भारतं, पूर्वे चीनं, पश्चिमे पारस्यञ्च (पारस्यं) सन्ति।एतद्देशम प्राचीनसिन्धुसभ्यतायाः केन्द्रभूम्यासीत।

"https://sa.wikipedia.org/w/index.php?title=पाकिस्थानम्&oldid=451973" इत्यस्माद् प्रतिप्राप्तम्