"सदस्यः:Reg1940658Vaishnavi.C.M" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Removing Bts_chuseok_greetingBTSChuseok.jpg, it has been deleted from Commons by Ymblanter because: Copyright violation: external source, no license, no permission..
Removing Learn_Korean_with_BTSBTSLearnKorean.jpg, it has been deleted from Commons by DMacks because: Copyright violation: external source, no license, no permission..
पङ्क्तिः २५: पङ्क्तिः २५:
== कोरियन् [[भाषा]] ==
== कोरियन् [[भाषा]] ==
१५तमे शतमाने सेजोङ् राजा कोरियन् भाषाया:हङगुल् अक्षराणां सृष्टिम् अकरोत्।
१५तमे शतमाने सेजोङ् राजा कोरियन् भाषाया:हङगुल् अक्षराणां सृष्टिम् अकरोत्।
[[File:Learn Korean with BTSBTSLearnKorean.jpg|thumb|]] "लर्न्! कोरियन्" इति कार्यक्रम द्वार बी.टी.एस् दृश्यान् उपयुज्य अभिमानिभ्य: कोरियन् भाषाम् ते अध्यापयन्ति।
"लर्न्! कोरियन्" इति कार्यक्रम द्वार बी.टी.एस् दृश्यान् उपयुज्य अभिमानिभ्य: कोरियन् भाषाम् ते अध्यापयन्ति।


== सांस्कृतिक योग्यता पुरस्कारम् ==
== सांस्कृतिक योग्यता पुरस्कारम् ==

०९:२३, १७ अक्टोबर् २०२० इत्यस्य संस्करणं

बी.टी.एस् द्वारा कोरिया संस्कृते: प्रचारम्

परिचयम्

बी.टी.एस् दक्षिणकोरिया देशाधारितं पाप् (के-पाप्) सङ्गीत समूह: अस्ति। एतत् समूहे सप्त सदस्या: सन्ति। ते गायने, नृत्ये च निपुणा: सन्ति। २०१३ वर्षे अस्य समूहस्य सृष्टि: बिग् हिट् संस्थे अभवत्। ते सदा परिश्रमं कुर्वन्ति। बी.टी.एस् पदस्य पूर्णप्रपत्रम् बाङ्ग्तान् सोन्योन्दान इति। अस्य नामास्य अर्थं ते समाजस्य युवकान् पक्षपातात् तेषां गानद्वार रक्षयन्ति इति अस्ति। लक्ष्यसाधनम्, आत्मस्वीकारम्, स्वयं प्रेम इत्यादय: तेषां सन्देशा: सन्ति।

कोरिया संस्कृते: प्रचारम्

बी.टी.एस् विश्वव्यापक प्रसिद्धिं प्राप्तम् अस्ति। बहु प्रकारेषु ते कोरिया सम्प्रदायं प्रचारयन्ति।

शास्त्रीय सङ्गीतम्

'देच्वीता','द्देङ्','अइदोल्' इत्यादीन् अनेके गीतेषु ते शास्त्रीय सङ्गीतस्य उपयोगं कोरिया देशस्य इतिहासं प्रतिनिध्यर्थुं कुर्वन्ति।

देच्वीता

देच्वीता एका साम्प्रदाय सङ्गीत शैली अस्ति। यात्रकाले, प्रासादे 'नबल्', 'नगक्', 'तेप्योङ्ग्सो', 'जिङ्' इत्यादि वक्त्र तालवाद्यै: वाद्यते।

Korea-Gyeongbokgung-Guard.ceremony-15

साम्प्रदायिलक वस्त्राणि

बी.टी.एस् 'हन्बोग्' तथा इतर साम्प्रगदायिक वस्त्राधरणात् तेषां संस्क्रुतिं पुरस्कुर्वन्ति।

हन्बोग्
सञ्चिका:BTS in hanbokBTShanbok.webp

उत्सवेषु, आचरणेषु च जना: हन्बोग् वस्त्रं धरन्ति। बहु उज्वल वर्णेषु इदं वस्त्रम् उपलभ्यम् अस्ति। इदं वस्त्रं पूर्व काले सामाजिक प्रतिष्ठां, वैवाहिक स्थितिं विकरोति। कमलम्, जातुका, दाडिम: इत्यादि निदर्षा: स्वीयन्ते। कमलस्य अर्थम् उदारता इति। दाडिम चित्रस्य अर्थं गर्भधरण इच्छा इति।

उत्सवा:

बी.टी.एस् 'चुसोग्', 'नववर्षम्' इत्यादीन् उत्सवान् तेषाम् अभिमानिनां साकं सामाजिक माध्यमद्वार उत्सव पद्धते: विवरान् दत्वा चर्चां कृत्वा आचरन्ति।

चुसोग्

चुसोग् उत्सवं कोरिया देशिन: बहु विजृम्भेण आचरन्ति। चुसोग् कृतज्ञता दिनस्य समानम् अस्ति। इदम् उत्सव: त्रयदिन पर्यन्तम् आचर्यते। 'चुसोग्' इत्युक्ते शरद् ऋतो: पूर्व सन्ध्या इति। चन्द्रपञ्चाङ्गस्य प्रकारं सेप्टेम्बर् मासे इदम् उत्सवं जना: आचर्यन्ति। कृषिफलस्य श्लाघ्यार्थुम् इदम् उत्सव: आचर्यते।

कोरियन् भाषा

१५तमे शतमाने सेजोङ् राजा कोरियन् भाषाया:हङगुल् अक्षराणां सृष्टिम् अकरोत्। "लर्न्! कोरियन्" इति कार्यक्रम द्वार बी.टी.एस् दृश्यान् उपयुज्य अभिमानिभ्य: कोरियन् भाषाम् ते अध्यापयन्ति।

सांस्कृतिक योग्यता पुरस्कारम्

बी.टी.एस् कोरिया सर्कारात् सांस्कृतिक योग्यता पुरस्कारम् सम्प्रदायप्रचारकारणं प्राप्तवन्त:। तान् कोरिया देशस्य निधि: इति सर्वे मन्यन्ते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Reg1940658Vaishnavi.C.M&oldid=455092" इत्यस्माद् प्रतिप्राप्तम्