"होलिकादहनम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox holiday
होलिका दहनम् इति एक उत्सव: होलि पर्वस्य पूर्वस्मिन दिने सायङ्काले आछर्यते! होलिका इति एका राक्षसी आसीत!
| holiday_name = होलिकादहनम्
एषा हिन्यकशिबो: सहोदरी ! एषा हिरन्यकशिबो: आज्ञा अनुस्रुथ्य प्रह्लदम् अग्नौ मारयितुम प्रयत्नम् अकोरत् !
| type = हिन्दु
तदा सा एव म्रुता!एतस्मिन संभव आधारने होलिका दहनम् आछर्यते !
| nickname = <!-- Festival of Colours -->
| image = Holika Dahan 2020.jpg
| caption = होलिकादहनम्, श्रीराम् चौक्, देहली
| official_name =
| begins = फल्गुनपूर्णिमा
| ends =
| date = फेब्रवरी-मार्च्
| date2015 =
| date2016 =
| date2017 =
| date2018 =
| celebrations = होलिकादहनस्य अनन्तरदिने<BR/>
होलिकापर्वदिने-वर्णोत्सवः, नृत्यम्, सहभोजनम्
| relatedto = [[होलिकापर्व]]
}}
होलिकादहनम् इति कश्चन उत्सव: होलिपर्वणः पूर्वस्मिन दिने सायङ्काले आचर्यते । 'होलिका' इति काचित् राक्षसी आसीत् ।
एषा हिरण्यकशिपोः सहोदरी ! एषा हिरण्यकशिपोः आज्ञाम् अनुसृत्य प्रह्लादम् अग्नौ मारयितुं प्रयत्नम् अकोरत् । किन्तु
तदवसरे सा स्वयम् एव मरणं प्राप्नोत् । एतस्य स्मरणाय 'होलिकादहनम्' आचर्यते ।


नेपलस्य कात्मन्डो:नगरस्य महिला:होलिका दहनार्थम् सज्जी कुर्वन्ति!


नेपालदेशे,भारतदेशस्य केषुचित् भागेषु (उतरभारते सर्वत्र, दक्षिणभागे विरलेषु स्ठानेषु) होलिकादहनम् उत्साहेन आचर्यते । युवका: क्रीडामनोभावेन विभिन्नानि लघूनि वस्तूनि होलिकादहनावसरे अग्नो निक्षिपन्ति ।
{ चित्रम्}


अस्मिन् उत्सवे यद्यपि विभिन्नाः क्रियाः विद्यन्ते तथापि होलिकादहनम् एव अत्यन्तं प्रमुखः भागः विद्यते । इद आचरणं भक्तेः शक्तिं द्योतयति । हिरण्यकषिपुणा अनेकानि दुश्चरितानि आचरितानि विघ्नाः उपस्थापिताः चेदपि भक्तस्य प्रह्लादस्य भक्तिः श्रद्धा च किञ्चिदपि न्यूना न जाता ।
'''अर्थात्:'''
नेपलास्य कात्माण्डौ,भारतदेशस्य केचन भागेषु (उतर भारते सर्वत्र, द्क्शिण भागे विरलेषु स्ठानेषु) होलिका दहनम् कोलाहलेने आछर्यते ! युवका: सुलुलित रीत्या विभिन्न लघु लघु वस्थूनि होलिका चितायाम् निश्कासयन्ति!


==होलिकादहनोत्सवस्य पूर्वसिद्धताः==
प्रहलादस्य कथा आधारेण,अन्य काश्चन रीत्या अपि एतस्मिन उत्सव: आछर्यन्ते! किन्तु होलिका दहनम् एव होली उत्सवस्य निष्चेत उत्सव:! एषा चिता होलिका दहनस्य एका चिण्हा ! एषा कथा म्रुतपक्त्र शक्ते: दुश्चेश्टितभ्हक्तयो:
[[File:Holika Dahan, Kathamandu, Nepal.jpg|left|thumb|होलिकादहनाय सज्जीकुर्वाणाः महिलाः, कठमण्डु, नेपालदेशः]]
(त्युक्ते हिरन्यकशिबुप्रह्लादयो:),प्रह्लाद: कदाचित् तस्य हरिभक्ति: न त्येक्तवान् !
उत्सवस्य पूर्वस्मिन् दिने जनाः काष्ठानि,अन्यानि ज्वालनीयवस्तूनि च सङ्गृह्य उद्यानेषु, क्रीडाङ्गणेषु, देवालयानां समीपे च होलिकादहनार्थम् सज्जीकुर्वन्ति । यथा होलिका अग्नौ प्रह्लादं मारयितुं प्रयत्नम् अकरोत्, तथा जना: चितायाः उपरि एकां पुत्तलिकां स्ठापयन्ति । तत् अपि जवालयन्ति । गृहेषु सर्वे विभिन्नानां वर्णानां चूर्णानि स्थापयन्ति, ऋत्वनुसरेण विभिन्नानि रुचिकराणि भक्ष्याणि पचन्ति ।


==होलिकादहनम्==
'''होलिका दहनोत्सवस्य पूर्व सिद्द:'''
होलीकोत्सवदिने सूर्यास्तमनात् अनन्तरं होलिकादहनम् आरम्भ्यते । जना: सन्तोषेण गीतानि गायन्ति नृत्यन्ति च । चिताया: परिक्रमणम् अपि कुर्वन्ति । सत्कार्यम् एव जयति इति विश्वसस्य आधारेण जना: चिताया: परिक्रमणं कृत्वा आनन्देन गायन्ति नृत्यन्ति च । अग्रिमदिने वर्णॊत्सवः होलीकोलहलेने आचर्यते ।
उत्सवस्य पूर्वस्मिन् दिने जना:, कष्ठा:,अन्य ज्वलनीय वस्तूनि च सङ्ग्रूत्वा उध्यानेषु, समूहग्रुहेषु, देवालयनम् समीपे,अन्य मैदानेषु च होलिका दहनार्थम् सज्जी कुर्वन्ति! यथा होलिका अग्नौ प्र्हलदम् मारयितुम् प्रयत्नम् अकरोत्,तथा
जना: चिताया:उपरी एक: पुत्तल: स्ठापयन्ति,तत् अपि जवालयन्ति !
ग्रुहेषु सर्वे विभिन्न वर्णानाम् चूर्णा: स्थापयन्ति, ऋतु अनुसरेण विभिन्न रुचिकर भोजनानि,भक्षणानि,फलरसा:च पचन्ति !


==होलिकादहनस्य कारणानि==
'''होलिका दहनम्'''
[[File:Holi Bonfire Festival Mundra Gujarat India.jpg|thumb|मुण्ड्रप्रदेशे होलिकादहनम्, २०१५]]
होली उत्सव दिनस्य सूर्योस्थमनात् अनन्तरम् होलिका दहनम् आरम्भ्यते!जना: सन्तोषेण गीतानि गायन्ति न्रुत्यन्ति च! चिताया:परिक्रमनम् अपि कुर्वन्ति! स्त्कार्यम् एव जयति, इति विश्वसस्य आधारेण जना: चिताया: परिक्रमन्म् क्रुत्वा न्रुत्वा, गीत्वा च आनन्दम् अनुभवन्ति! अग्रिमदिने वर्णॊत्सव: होली कोलहलेने आछर्यन्ते !
भारतदेशस्य विभिन्नेषु भागेषु होलिकादहनस्य विभिन्नानि कारणनि श्रूयन्ते ।

- विष्णुः प्राविशत् इत्यतः होलिका दग्धा जाता
'''किमर्थम् होलिका दहनम्'''
- कस्यापि हानिः न करणीयः इति विश्वासवचनस्य आधारेण होलिका ब्रह्मणः कञ्चित् वरं प्राप्तवती आसीत् । तेन प्राप्तं कम्बलं धृत्वा सा यदि अग्नौ उपविशेत् तर्हि अग्निः तां दग्धुं न शक्नोति स्म । हिरण्यकषिपोः आदेशानुसारं होलिका कम्बलं धृत्वा प्रह्लादम् अङ्के उपावेश्य उपविष्टवती आसीत् । तदा विष्णो: आज्ञया वायु: वेगेने होलिकया: कम्बलं प्रह्लादस्य उपरि पातयति । अनुक्षणं होलिकाया: दहनं, प्रह्लादस्य रक्ष्णं च भगवतः विष्णोः सङ्क्ल्पेन भवति ।
भारतदेशस्य विभिन्न भागेषु,एतस्मिन् उत्सवस्य विभिन्न कारणनि वर्तन्ते !

तत:-

-होलिका ब्रम्हात् एकम् वरम् प्राप्तवति, वैशिष्ट कम्भलम् च! एषा, तत् कम्भ्लम् ध्रुत्वा , अग्नौ अन्ते गच्छति चेत् अपि कम्भ्लम् तस्या: रक्ष्णम् करोति, परन्तु विकल्पेन अन्येषाम् नशार्थम् तस्य उपयोगम् न कर्तव्यम् इति!
-होलिका तस्या:भ्राता हिरन्यकशिबु:आज्ञा प्रहारेण कम्भलम् ध्रुत्वा प्रह्लदेन साकम् अग्नौ: उपविश्ट्वति!
-तदा विष्णो:आज्ञया वायु: वेगेने होलिकया: कम्भलम् प्रहलादस्य उपरि पातयति!अनुक्ष्ण्म् होलिकाया:दहनम्,प्रह्लदस्य रक्ष्णम् द्वयम अपि भगवत् सङ्क्ल्पेन प्रवर्तते!

०९:२७, १० डिसेम्बर् २०२० इत्यस्य संस्करणं

होलिकादहनम्
होलिकादहनम्
होलिकादहनम्, श्रीराम् चौक्, देहली
वर्गः हिन्दु
आरम्भः फल्गुनपूर्णिमा
दिनाङ्कः फेब्रवरी-मार्च्
आचरणानि

होलिकादहनस्य अनन्तरदिने

होलिकापर्वदिने-वर्णोत्सवः, नृत्यम्, सहभोजनम्
सम्बद्धम् होलिकापर्व

होलिकादहनम् इति कश्चन उत्सव: होलिपर्वणः पूर्वस्मिन दिने सायङ्काले आचर्यते । 'होलिका' इति काचित् राक्षसी आसीत् । एषा हिरण्यकशिपोः सहोदरी ! एषा हिरण्यकशिपोः आज्ञाम् अनुसृत्य प्रह्लादम् अग्नौ मारयितुं प्रयत्नम् अकोरत् । किन्तु तदवसरे सा स्वयम् एव मरणं प्राप्नोत् । एतस्य स्मरणाय 'होलिकादहनम्' आचर्यते ।


नेपालदेशे,भारतदेशस्य केषुचित् भागेषु (उतरभारते सर्वत्र, दक्षिणभागे विरलेषु स्ठानेषु) होलिकादहनम् उत्साहेन आचर्यते । युवका: क्रीडामनोभावेन विभिन्नानि लघूनि वस्तूनि होलिकादहनावसरे अग्नो निक्षिपन्ति ।

अस्मिन् उत्सवे यद्यपि विभिन्नाः क्रियाः विद्यन्ते तथापि होलिकादहनम् एव अत्यन्तं प्रमुखः भागः विद्यते । इद आचरणं भक्तेः शक्तिं द्योतयति । हिरण्यकषिपुणा अनेकानि दुश्चरितानि आचरितानि विघ्नाः उपस्थापिताः चेदपि भक्तस्य प्रह्लादस्य भक्तिः श्रद्धा च किञ्चिदपि न्यूना न जाता ।

होलिकादहनोत्सवस्य पूर्वसिद्धताः

होलिकादहनाय सज्जीकुर्वाणाः महिलाः, कठमण्डु, नेपालदेशः

उत्सवस्य पूर्वस्मिन् दिने जनाः काष्ठानि,अन्यानि ज्वालनीयवस्तूनि च सङ्गृह्य उद्यानेषु, क्रीडाङ्गणेषु, देवालयानां समीपे च होलिकादहनार्थम् सज्जीकुर्वन्ति । यथा होलिका अग्नौ प्रह्लादं मारयितुं प्रयत्नम् अकरोत्, तथा जना: चितायाः उपरि एकां पुत्तलिकां स्ठापयन्ति । तत् अपि जवालयन्ति । गृहेषु सर्वे विभिन्नानां वर्णानां चूर्णानि स्थापयन्ति, ऋत्वनुसरेण विभिन्नानि रुचिकराणि भक्ष्याणि पचन्ति ।

होलिकादहनम्

होलीकोत्सवदिने सूर्यास्तमनात् अनन्तरं होलिकादहनम् आरम्भ्यते । जना: सन्तोषेण गीतानि गायन्ति नृत्यन्ति च । चिताया: परिक्रमणम् अपि कुर्वन्ति । सत्कार्यम् एव जयति इति विश्वसस्य आधारेण जना: चिताया: परिक्रमणं कृत्वा आनन्देन गायन्ति नृत्यन्ति च । अग्रिमदिने वर्णॊत्सवः होलीकोलहलेने आचर्यते ।

होलिकादहनस्य कारणानि

मुण्ड्रप्रदेशे होलिकादहनम्, २०१५

भारतदेशस्य विभिन्नेषु भागेषु होलिकादहनस्य विभिन्नानि कारणनि श्रूयन्ते । - विष्णुः प्राविशत् इत्यतः होलिका दग्धा जाता - कस्यापि हानिः न करणीयः इति विश्वासवचनस्य आधारेण होलिका ब्रह्मणः कञ्चित् वरं प्राप्तवती आसीत् । तेन प्राप्तं कम्बलं धृत्वा सा यदि अग्नौ उपविशेत् तर्हि अग्निः तां दग्धुं न शक्नोति स्म । हिरण्यकषिपोः आदेशानुसारं होलिका कम्बलं धृत्वा प्रह्लादम् अङ्के उपावेश्य उपविष्टवती आसीत् । तदा विष्णो: आज्ञया वायु: वेगेने होलिकया: कम्बलं प्रह्लादस्य उपरि पातयति । अनुक्षणं होलिकाया: दहनं, प्रह्लादस्य रक्ष्णं च भगवतः विष्णोः सङ्क्ल्पेन भवति ।

"https://sa.wikipedia.org/w/index.php?title=होलिकादहनम्&oldid=456877" इत्यस्माद् प्रतिप्राप्तम्