"जैसलमेरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
svg map
 
पङ्क्तिः १६: पङ्क्तिः १६:
| nickname =
| nickname =
| motto =
| motto =
| image_map = Map rajasthan dist Jaisalmer.PNG
| image_map = Jaisalmer in Rajasthan (India).svg
| map_alt =
| map_alt =
| map_caption = राजस्थानराज्ये जैसलमेरमण्डलम्
| map_caption = राजस्थानराज्ये जैसलमेरमण्डलम्

वर्तमाना आवृत्तिः १२:४५, ६ फेब्रवरी २०२२ इति समये

जैसलमेरमण्डलम्
मण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ३८,४०१ km
Population
 (२००१)
 • Total ६,७२,००८
Website http://jaisalmer.nic.in

जैसलमेरमण्डलं (हिन्दी: जैसलमेर जिला, आङ्ग्ल: Jaisalmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जैसलमेरनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

जैसलमेरमण्डलस्य विस्तारः ३८४०१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जोधपुरमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे बीकानेरमण्डलं, दक्षिणे बाडमेरमण्डलम् अस्ति । अस्मिन् मण्डले १६.७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काकिनी इत्येका एव नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जैसलमेरमण्डलस्य जनसङ्ख्या ६७२,००८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११४२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११४२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४९ अस्ति । अत्र साक्षरता ५८.०४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • जैसलमेर किला
  • जैसलमेर दुर्गः
  • जैनमन्दिरानि

बाह्यानुबन्धाः[सम्पादयतु]

  • Jaiselmer at Department of Tourism, Govt. of Rajasthan


"https://sa.wikipedia.org/w/index.php?title=जैसलमेरमण्डलम्&oldid=464753" इत्यस्माद् प्रतिप्राप्तम्