"सिरोहीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
standard svg map (GlobalReplace v0.6.5)
पङ्क्तिः १६: पङ्क्तिः १६:
| nickname =
| nickname =
| motto =
| motto =
| image_map = Rajastan Sirohi district.png
| image_map = Sirohi in Rajasthan (India).svg
| map_alt =
| map_alt =
| map_caption = राजस्थानराज्ये सिरोहीमण्डलम्
| map_caption = राजस्थानराज्ये सिरोहीमण्डलम्

१३:४२, ६ फेब्रवरी २०२२ इत्यस्य संस्करणं

सिरोहीमण्डलम्
मण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,१३६ km
Population
 (२००१)
 • Total ८,५०,७५६
Website http://www.sirohi.nic.in

सिरोहीमण्डलं (हिन्दी: सिरोही जिला, आङ्ग्ल: Sirohi district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सिरोहीनामकं नगरम् ।

भौगोलिकम्

सिरोहीमण्डलस्य विस्तारः ५,१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, पश्चिमे जालौरमण्डलम्, उत्तरे पालीमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८,५०,७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • देलवाडा-जैनमन्दिरम्
  • पावापुरी-जैनमन्दिरम्, गोशाला च
  • वराडा मन्दिरम्
  • भूतेश्वरमहादेवमन्दिरम्
  • सारणेश्वरमहादेवमन्दिरम्
  • आम्बेश्वरमहादेवमन्दिरम्
  • काम्बेश्वरमहादेवमन्दिरम्
  • साञ्चियामातामन्दिरम्
  • वैद्यनाथमहादेवमन्दिरम्
  • वाराहीमातामन्दिरम्
  • अबू पर्वतः
  • सुन्धामातामन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=सिरोहीमण्डलम्&oldid=464767" इत्यस्माद् प्रतिप्राप्तम्