"मगधः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) मगध इत्येतद् मगधः इत्येतद् प्रति चालितम्
(भेदः नास्ति)

१६:५८, ६ नवेम्बर् २०१० इत्यस्य संस्करणं

मगधः पूर्वभारते एकं राज्यं आसीत्‌। मगधदेशः षोडशानाम् महाजनपदानम् एकः अवर्तत। मगधदेशः अद्यतनास्य बिहारः आसित्। तस्य राजधानीनौ राजगृह‌ः पाटलीपुत्रः च आस्ताम् । अस्मात् देशात् एव जैनधर्मः बौद्धधर्मः च उद्भवतः स्म। भारतस्य सुवर्णकाले गणितम् विज्ञानम् ज्योतिशम् धर्मम् च अफुल्लन्।

वंशावली

बृहद्रथवंशः

एतद्वंशः भारतेन बृहद्रथेन स्थपितम्। तस्य पुत्रः एव जरासन्धः अभवत्। जरासन्धः भीमेन हतः। एतत् वंशः सहस्रवर्षानि व्यराजन्त।

प्रद्योत्तवंशः

प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत्। तेषाम् संप्रदाये पुत्राः स्वपित्रान् हत्वा एव राजानः अभवन्। तेषाम् राज्यकाले मगधदेशे अपराधाः साधारणः आसन्। अतः एव जनाः प्रत्युच्छ्र्यते स्म। ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत्।

हर्यङ्कवंशः

हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्टितम्। बिम्बिसारः एव मगधराज्यम् विचरति स्म। तस्य पुत्रः अजातशत्रुः तम् कारगारे क्षिप्त्वा राजा अभूत्। तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रः लोकस्य वरिष्ठः नगरोSभवत्।अनिरुद्धः स्वपितरम् उदयभद्रम् हत्वा राजा अभवत्।एतादृशम् एव स्वपुत्रः अपि राजा अभवत्। अतः विद्रोहम् अवर्तत।

शिशुनागवंशः

एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठितः। अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठितः।

नन्दवंशः

अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत्। महापद्मनन्दः अष्टाशितिः वर्षानि जीवति स्म। नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः। अस्य वंशस्य अन्तिमः सम्राट् धननन्दः।

मौर्यवंशः

शुङ्गवंशः

कन्ववंशः

गुप्तसाम्राज्यं

नन्दवंशः

"https://sa.wikipedia.org/w/index.php?title=मगधः&oldid=95931" इत्यस्माद् प्रतिप्राप्तम्