"यमुनानदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च। [[File:DoabUnitedProvincesIGI1908.jpg|right|290px|thumb|यमुना
यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।
<gallery>
<gallery>
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी
चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|यमुना देवी


चित्रं:Example.jpg|Caption1
चित्रं:DoabUnitedProvinces|यमुना


</gallery>
</gallery>

११:०६, १० नवेम्बर् २०१० इत्यस्य संस्करणं

यमुना गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।

"https://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=96194" इत्यस्माद् प्रतिप्राप्तम्