विकिपीडिया:विकिपीडिया किं न:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वि:विकिपीडिया क्या नहीं है इत्यस्मात् पुनर्निर्दिष्टम्)

विकिपीडिया एकः निःशुल्कः ऑनलाइन विश्वकोशः अस्ति। विकिपीडियायां सूचनानां परिमाणं व्यावहारिकरूपेण असीमितं भवति, परन्तु विकिपीडियायाः उद्देश्यं सर्वं ज्ञानं न भवति। किं बहिष्कृतं कर्तव्यं इति उच्चगुणवत्तायुक्तस्य विश्वकोशस्य निर्माणार्थं प्रतिबद्धेन ऑनलाइन-समुदायेन निर्धारितं भवति। एते बहिष्काराः विकिपीडिया न सन्ति इति वस्तूनि इति सारांशतः।

शैली एवम प्रारुपम्[सम्पादयतु]

विकिपीडिया कागदविश्वकोशः नास्ति[सम्पादयतु]

विकिपीडिया कागदविश्वकोशः नास्ति, अपितु अङ्कीयविश्वकोशप्रकल्पः अस्ति। सत्यापनक्षमताम् अपि च अस्मिन् पृष्ठे प्रस्तुतानि अन्ये बिन्दवः अपि विकिपीडियायाः विषयाणां संख्यायाः, सामग्रीयाः कुलमात्रायाः वा व्यावहारिकसीमा नास्ति। परन्तु किं कर्तुं शक्यते, किं कर्तव्यमिति महत्त्वपूर्णः भेदः अस्ति, यः अधः § विश्वकोशसामग्रीणाम् अन्तर्गतं आच्छादितः अस्ति। फलतः, एषा नीतिः समावेशार्थं मुक्तः पासः नास्ति: लेखाः समुचितसामग्रीनीतीनां पालनम् अवश्यं कुर्वन्ति, विशेषतः पञ्चस्तम्भेषु आच्छादितानां।

लेखानाम् उचित आकारे स्थापनं विकिपीडियायाः सुलभतायै महत्त्वपूर्णं भवति, विशेषतः न्यून-बैण्डविड्थ-सम्बद्धानां पाठकानां कृते तथा च मोबाईल-मञ्चेषु, यतः पृष्ठस्य डाउनलोड्-समयं प्रत्यक्षतया प्रभावितं करोति (विकिपीडिया:लेखस्य आकारं पश्यन्तु)। दीर्घलेखानां विभाजनं पर्याप्तसारांशं च त्यक्त्वा विषयस्य वृद्धेः स्वाभाविकः भागः भवति (विकिपीडिया:सारांशशैली पश्यन्तु)।

केचन विषयाः मुद्रितविश्वकोशैः केवलं लघु, स्थिरलेखाः एव आच्छादिताः सन्ति, परन्तु विकिपीडिया अधिकानि सूचनानि समाविष्टुं, अधिकानि बाह्यलिङ्कानि प्रदातुं, अधिकशीघ्रं अद्यतनं कर्तुं च शक्नोति।

विश्वकोश सामग्री[सम्पादयतु]

अस्मिन् विश्वकोशे सूचनाः केवलं सत्या वा उपयोगिनो वा न समाविष्टाः भवेयुः। विकिपीडियालेखः सर्वेषां सम्भाव्यविवरणानां सम्पूर्णं व्याख्यानं न भवेत्, अपितु तस्य विषये स्वीकृतज्ञानस्य सारांशः भवेत्। सत्यापनीय-स्रोत-कथनानां समुचित-भारेन व्यवहारः करणीयः।