शेर्लोच्क होल्मेस

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शर्लक होम्स्

शर्लक होम्स् इति ब्रिटिश लेखकः आर्थर् कोनन् डोयल् इत्यनेन निर्मितं काल्पनिकं पात्रम् अस्ति ।शर्लकहोम्स् इत्यस्य चरित्रं डोयलस्य चिकित्साविद्यालये मार्गदर्शकः थोमस बेल् इत्यस्मात् प्रेरितम् आसीत् ।शर्लकः स्वयमेव परामर्शदातृजासूसः इति कथयति तथा च उच्चकठिनतायाः प्रकरणानाम् समाधानं करोति यत् नियमितपुलिसः त्यक्तवान्। सः अवलोकन,कटौती, न्यायशास्त्रं तथा तार्किकतर्कशास्त्रेषु प्रवीणतायाः कृते प्रसिद्धः अस्ति।शर्लकहोम्स् इत्यस्य ५६ कथाः सन्ति, येषु ५४ कथाः तस्य मित्रेण डॉक्टर् जॉन् वाट्सन् इत्यनेन कथिताः सन्ति I शेषद्वयं होम्स् इत्यनेन स्वयमेव कथितम्।तथा च शर्लकहोम्स् इत्यस्य चत्वारि उपन्यासानि सन्ति Iते सन्ति : अ स्तुद्य इन स्चार्लेत , थे सिग्न ओफ़् ओउ, र्थे होउन्द् ओफ़् थे बस्केर्विल्ले ,थे वल्लेय् ओफ़् फ़ेअर् च I तस्य प्रथमं दर्शनं A study of Scarlet इति ग्रन्थे अस्ति. डॉक्टर् वाट्सन् ब्रिटिशस्य सेनाविभागस्य निवृत्तः पुरुषः अस्ति।युद्धे चोटं प्राप्य सः योग्यः आसीत् इति कारणेन सः सेनायाः बहिः आसीत्। सः सेनापेन्शनेन जीवनयापनं कुर्वन् आसीत्, अतः स्वस्य न्यूनवित्तीयस्थित्याः कारणात् सः सस्तो गृहं अन्वेषयति स्म ।एकस्मिन् दिने सः स्वस्य पुरातनमित्रं मिलति ते च सम्भाषणं कुर्वन्ति ततः सः कथयति यत् सः गृहं अन्वेषयति।तस्य मित्रं तस्मै फ्लैटशेयरार्थं गन्तुं सूचयति, तस्मै च वदति यत् रसायनप्रयोगशालायां अन्यः व्यक्तिः अपि तथैव निवासस्थानं अन्वेषयति स्म ।

द मज़ारिन् स्टोन

तौ द्वौ अपि प्रयोगशालां गत्वा तत्र शर्लकहोम्स् इत्यस्य अन्वेषणं कुर्वन्ति, यस्मिन् क्षणे शर्लकः वाटसनं पश्यति तस्मिन् क्षणे सः निष्कर्षं यच्छति यत् वाट्सन् अफगानिस्ताने युद्धात् अस्ति। एतेन तस्य अवलोकन-अवक्षेप-क्षमता सिद्धा भवति । ते निर्णयं कुर्वन्ति यत् ते परदिने गन्तव्यं तत् फ्लैटं द्रष्टुं यत् 221B Baker Street (यत् Sherlock प्रशंसकानां मध्ये प्रसि द्धम् अस्ति)।तेभ्यः सपाटं तस्य मूल्यं रोचते अतः ते सपाटसहचराः भवन्ति। शर्लकहोम्स् डॉ. वाटसनस्य साहाय्येन अनेके प्रकरणानाम् समाधानं कृतवान् तस्मै डॉ.वाट्सनस्य कम्पनी रोचते यतोहि सः स्वस्य जिज्ञासां धारयितुं शक्नोति, सः दृढः स्वभावं प्राप्तवान्, अन्वेषणस्य चिकित्सापक्षेषु च सहायतां करोति। प्रारम्भे, द्वयोः उपन्यासयोः, शर्लकः वाटसनः च निवासस्थानं साझां कुर्वन्ति ततः अनन्तरं वाटसनः होम्स्-क्लायन्-मध्ये एकस्याः मैरी-मोर्स्टन्-इत्यनेन सह विवाहं करोति ।होम्स् इत्यस्य अपि मादकद्रव्याणां सेवनस्य आदतिः अस्ति सः तान् सेवते यदा प्रकरणाः न सन्ति तथा च सः दैनन्दिनजीवनस्य नीरसः भवति।एकदा सः वदति यत् तस्य मस्तिष्कं स्थगिततायाः विरुद्धं विद्रोहं करोति तदा तस्य समुचितवातावरणे स्थापयितुं जटिलस्य क्रिप्टोग्रामस्य अथवा कठिनविश्लेषणस्य आवश्यकता वर्तते, तदा सः कोकेन इत्यादिकं कृत्रिम-उत्तेजकं वितरितुं शक्नोति।वाट्सन् अस्मिन् विषये अतीव चिन्तितः आसीत् तथा च सः तस्मै सल्लाहं दत्तवान् तथा च किञ्चित् प्रयत्नेन स्वस्य औषधस्य सेवनं न्यूनीकर्तुं समर्थः अभवत्, यथा सः The adventure of Missing of Three-Quarter इत्यस्मिन् उल्लेखं करोति।

शर्लकः रेलयाने वाटसन इत्यस्मै केसविवरणं कथयन्

तस्य दीर्घकालं यावत् २३(१८८१-१९०४) वर्षीयस्य कार्यक्षेत्रे एतावन्तः प्रतिद्वन्द्विनः आसन् ।परन्तु एकः प्रबलतमः बुद्धिः आसीत् सः प्रोफेसरः जेम्स् मोरियारिटी आसीत्।अन्तिमसमस्यायां होम्स् कथयति यत् सः सर्वदा अन्वेषितप्रकरणानाम् मध्ये अधिकां शक्तिं प्रतीयते स्म यस्याः विषये सः प्राध्यापकः मोरियारिटी इति ज्ञातवान् परन्तु जूरी-मण्डले तर्कयितुं प्रमाणानां अभावः आसीत् I अन्तिमसमस्यायां सः वदति यत् तस्य समीपे प्रमाणम् अस्ति तथा च यदि सः अधिकदिनानि जीवितुं शक्नोति तर्हि सः महान् खलनायकं ग्रहीतुं शक्नोति।परन्तु सः द एडवेञ्चर् आफ् द एम्प्टी हाउस् इत्यस्मिन् ३ वर्षाणां अनन्तरं पुनः आगत्य कथयति यत् सः पलायितः अस्ति तथा च जेम्स् मोरियारिटी इत्यस्य सहचरानाम् अन्वेषणं कृत्वा गृहीतवान् अस्ति।वस्तुतः डोयलः होम्स् इत्यस्य वधं कृतवान् यत् सः अन्यानि कृतीनि एकाग्रं कर्तुं शक्नोति, परन्तु पाठकानां प्रतिक्रिया एतावता महती आसीत् यत् तस्य जासूसः जीवितः आनेतुं तया सह निरन्तरं कर्तुं च अभवत् Iबहवः जनाः शर्लकहोम्स् इति वास्तविकं पात्रम् इति चिन्तयन्ति स्म तथा च ते २२१ बी बेकर स्ट्रीट् इत्यस्मै लिखितवन्तः यत् ते स्वप्रकरणानाम् समाधानं करोतु इति । शर्लक होम्स् एकः पालिम्पसेस्ट् अस्ति सः एकः पात्रः अस्ति यः विकसितः भवति तथा च शताब्दयोः कृते भिन्न-भिन्न-पीढीनां जनानां द्वारा अभिनीतः अस्ति। प्रत्येकं पीढीयाः स्वपीढीयाः अपराधानां समाधानं कृत्वा शर्लकहोम्स् इत्यस्य स्वस्य संस्करणं भविष्यति। अन्ते, स्वस्य दीर्घकालीनवृत्तेः अनन्तरं सः ससेक्स-नगरे एकं विला-गृहं गृहीत्वा प्रकृतेः शान्त-जीवनस्य आनन्दं लभते एतत् सः The adventure of Lions Mane इत्यस्मिन् उल्लेखं करोति, तस्य कथनयोः कथायोः एकः अन्यः एकः The adventure of Blanched Soldier इतिI

References :

The adventures of Sherlock Holmes by Arthur Conan Doyle. The memoirs of Sherlock Holmes by Arthur Conan Doyle. The return of Sherlock Holmes by Arthur Conan Doyle. The Casebook of Sherlock Holmes by Arthur Conan Doyle

Links :

The adventure of Mazarin Stone: https://en.wikipedia.org/wiki/The_Adventure_of_the_Mazarin_Stone Sherlock Holmes: https://en.wikipedia.org/wiki/Arthur_Conan_Doyle Arthur Conan Doyle: https://en.wikipedia.org/wiki/Sherlock_Holmeshttps://en.wikipedia.org/wiki/Sherlock_Holmes

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शेर्लोच्क_होल्मेस&oldid=474643" इत्यस्माद् प्रतिप्राप्तम्