श्रीलङ्कामाता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्रीलङ्कामातागीतम् इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीलङ्कामाता
संस्कृत: श्रीलङ्कामाता
राष्ट्रः यस्य राष्ट्रगानम् अस्ति  भारतम्
शब्दाः आनन्द समाराकून, १९४०
सङ्गीतम् आनन्द समाराकून, १९४०
अङ्गीकृतम् १९५१

श्रीलङ्कामाता (सिंहली: ශ්රී ලංකා ජාතික ගීය, तमिल: சிறீ லங்கா தாயே), श्रीलङ्कादेशस्य राष्ट्रगानम् अस्ति । एतस्य राष्टगानस्य लेखनं, सङ्गीतरचना च आनन्द समाराकून इत्याख्येन १९४० तमे वर्षे कृता । १९१५ तमे वर्षे आधिकारिकरूपेण श्रीलङ्कादेशस्य राष्ट्रगानत्वेन तद् अङ्गीकृतम् ।

इतिहासः[सम्पादयतु]

१९४० तमे वर्षे आनन्द समाराकून इत्यनेन सिंहलभाषायां नमो नमो माता नामकं गीतं रचितम् । १९५१ तमस्य वर्षस्य नवम्बर-मासस्य द्वादशे दिनाङ्के सर एड्विन विजेयेरत्ने इत्यस्य अध्यक्षतायां काचित् समितिः एतत् गीतम् आधिकारिकतया श्रीलङ्कायाः राष्ट्रगानत्वेन अङ्गीकर्तुं निर्णयम् अकरोत् । एतस्य राष्ट्रगानस्य तमिलभाषायाम् अपि अनुवादः अभवत् । तदनुवादं एम. नल्लाथम्बी इत्येषः अकरोत् [१]

मूलगीतस्य प्रथमायाः पङ्क्त्याः "नमो नमो माता, अपा श्रीलङ्का" इत्येभ्यः शब्देभ्यः १९५० तमे वर्षे विवादः अभवत् । अतः विवादं शमयितुं १९६१ तमे वर्षे समाराकूल इत्यस्य सहमतिं विना [१] शब्देषु परिर्तनं कृत्वा श्रीलङ्कामाता, अपा श्रीलङ्का इति अभवत् (वर्तमानस्वरूपम् एतत्)।

एतेन परिवर्तनेन व्यथितः समाराकून इत्येषः ११९६२ तमे वर्षे आत्महत्याम् अकरोत् ।

१९७८ तमे वर्षे श्रीलङ्कामाता-गीतं संवैधानिकरीत्या राष्ट्रगानत्वेन मान्यम् अभवत् [२]

तमिलसंस्करणे विवादः[सम्पादयतु]

श्रीलङ्कादेशस्य 'द संडे टाइम्स' इत्याख्ये समाचारपत्रे २०१० तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के तमिलसंस्करणस्योपरि लेखः प्रकटः अभवत् । तस्मिन् लिखितम् आसीत् यत्, श्रीलङ्कादेशस्य मन्त्रिमण्डलं यस्य अध्यक्षः श्रीलङ्कादेशस्य राष्ट्रपतिः महिन्दा राजपक्षे आसीत्, तेन श्रीलङ्कादेशस्य राष्ट्रगानस्य तमिल-अनुवादस्य आधिकारिकमान्यता निरस्तीकृता । एवं राष्ट्रिये उत प्रान्तीये समारोहे एतस्य गीतस्य गानं न भवति । तस्य कारणं सम्मुखम् आगतं यत्, सम्पूर्णे विश्वे नैकस्यापि देशस्य राष्ट्रगानम् अपरभाषायाम् अस्ति । एकस्य राष्टगानस्य भाषाद्वयम् अनुचितम् इति कारणत्वात् एतस्य गीतस्य निरसनम् अभवत् [३] इति ।

परन्तु ततः श्रीलङ्कादेशस्य सर्वकारेण एतादृशं किमपि नाभवत् इत्युक्तवा समाचारपत्रीयलेखस्य खण्डनम् अपि कृतम् आसीत् [४][५]

श्रीलङ्कामाता[सम्पादयतु]

मूलगीतं सिंहलभाषायम् देवनागरीलिप्यां सिंहलशब्दाः राष्ट्रगीतस्य तमिलानुवादः
ශ්රී ලංකා මාතා
අප ශ්රීी....... ලංකා නමෝ නමෝ නමෝ නමෝ මාතා
සුන්දරර සිරිබරිනී සුරැඳි අති සෝබමාන ලංකා
ධාන්යර ධනය නෙක මල් පලතුරු පිරි ජය භුමිය රම්යා
අප හට සැප සිරි සෙත සදනා ජීවනයේ මාතා
පිළිගනු මැන අප භක්තීද පූජා
නමෝ නමෝ මාතා
අප ශ්රී ...... ලංකා නමෝ නමෝ නමෝ නමෝ මාතා
ඔබ වේ අප විද්යාභ
ඔබ මය අප සත්යාා
ඔබ වේ අප ශක්තිා
අප හද තුළ භක්තීභ
ඔබ අප ආලෝකේ
අපගේ අනුප්රා්ණේ
ඔබ අප ජීවන වේ
අප මුක්තිනය ඔබ වේ
නව ජීවන දෙමිනේ නිතින අප පුබුදු කරන් මාතා
ඥාන වීර්යෙ වඩවමින රැගෙන යනු මැන ජය භූමී කරා
එක මවකගෙ දරු කැල බැවිනා
යමු යමු වී නොපමා
ප්රේයම වඩා සැම හේද දුරැර දා නමෝ නමෝ මාතා
අප ශ්රී ........ ලංකා නමෝ නමෝ නමෝ නමෝ මාතා
श्री लंका माता
अप श्री ..... लंका नमो, नमो, नमो, नमो माता!
सुन्दर सिरि बरिनी
सुरेन्दी अति सोबमान लंका
धान्य धनय नेका मल पल तुरु पिरि
जय भूमिय रम्या
अप हट सेप सिरि सेत सदना
जीवनये माता
पिलिगनु मेना अप भक्ति पूजा
नमो, नमो माता
अप श्री ..... लंका नमो, नमो, नमो, नमो माता!
ओबावे अप विद्या, ओबामय अप सत्या
ओबावे अप शक्ति, अप हदा तुल भक्ति
ओबा अप आलोके, अपगे अनुप्राणे
ओबा अप जीवन वे, अप मुक्तिय ओबा वे
नव जीवन देमिने
नितिना अप पुबुदु करन, माता
ज्ञान वीर्य वडवमीना रेगेना
यनु मेना जय भूमि करा
एक मवकुगे दरू कला बविना
यमु यमु वी नोपमा
प्रेम वडा सम भेद दुरर दा
नमो, नमो माता
अप श्री ..... लंका नमो, नमो, नमो, नमो माता!
ஸ்ரீ லங்கா தாயே - நம் ஸ்ரீ லங்கா
நமோ நமோ நமோ நமோ தாயே
நல்லெழில் பொலி சீரணி
நலங்கள் யாவும் நிறை வான்மணி லங்கா
ஞாலம் புகழ் வள வயல் நதி மலை மலர்
நறுஞ்சோலை கொள் லங்கா
நமதுறு புகலிடம் என ஒளிர்வாய்
நமதுதி ஏல் தாயே
நமதலை நினதடி மேல் வைத்தோமே
நமதுயிரே தாயே - நம் ஸ்ரீ லங்கா
நமோ நமோ நமோ நமோ தாயே
நமதாரருள் ஆனாய்
நவை தவிர் உணர்வானாய்
நமதோர் வலியானாய்
நவில் சுதந்திரம் ஆனாய்
நமதிளமையை நாட்டே
நகு மடி தனையோட்டே
அமைவுறும் அறிவுடனே
அடல்செறி துணிவருளே - நம் ஸ்ரீ லங்கா
நமோ நமோ நமோ நமோ தாயே
நமதோர் ஒளி வளமே
நறிய மலர் என நிலவும் தாயே
யாமெல்லாம் ஒரு கருணை அனைபயந்த
எழில்கொள் சேய்கள் எனவே
இயலுறு பிளவுகள் தமை அறவே
இழிவென நீக்கிடுவோம்
ஈழ சிரோமணி வாழ்வுறு பூமணி
நமோ நமோ தாயே - நம் ஸ்ரீ லங்கா
நமோ நமோ நமோ நமோ தாயே

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीलङ्कामाता&oldid=481039" इत्यस्माद् प्रतिप्राप्तम्