संयुक्तराष्ट्रसङ्घः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संयुक्तराष्ट्रसङ्घः
United Nations
الأمم المتحدة
联合国
Organisation des Nations unies
Организация Объединённых Наций
Organización de las Naciones Unidas
संयुक्तराष्ट्रस्य ध्वजः
संयुक्तराष्ट्रस्य ध्वजः
मुख्यालयः मैनहैटन् टापू, न्यूयार्क्, आमेरिका
सदस्यवर्गः 192 सदस्यदेशाः
अधिकारिकभाषा अरबी, चीनी, आङ्ग्लः,

फ्रेञ्च्, रूसी, स्पेनी

अध्यक्षः महासचिवः बान् की मून्
जालस्थलम् http://www.un.org

द्‍वितीयमहायुध्‍दपश्‍चात्‌ जगति शान्‍तिम्‌ प्रस्‍थापयितुम्‌ एषा संस्‍था स्‍थापिता ।

United Nations (Member States and Territories).svg
संयुक्तराष्ट्रसङ्घः, न्‍यू यॉर्क्
संयुक्तराष्ट्रसङ्घः , जिनीवा
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराष्ट्रसङ्घः&oldid=472899" इत्यस्माद् प्रतिप्राप्तम्