सङ्गठनात्मकव्यवहारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Organizational behaviour.png
फ्रेडरिक विन्सलो टेलर
जन्म २० मार्च १८५६
फिलाडेल्फिया, पेन्सिल्वेनिया, अमेरिकी.
मृत्युः फिलाडेल्फिया, पेन्सिल्वेनिया, अमेरिकी.
कृते प्रसिद्धः संगठनात्मकव्यवहारस्य पिता

संगठनात्मकव्यवहारः[सम्पादयतु]

संगठनात्मकव्यवहारः अस्ति यत् व्यक्तिः समूहेषु कथं कार्यं करोति, एते व्यवहाराः संगठनं कथं प्रभावितयन्ति इति अध्ययनम् । संगठनात्मकव्यवहारः व्यावसायिकसञ्चालनेषु सुधारं करोति यथा कार्यप्रदर्शने, नवीनतायाः वर्धनं, उच्चकार्यसन्तुष्टिः, नेतृत्वस्य प्रोत्साहनं च । संगठनात्मकं कार्यप्रदर्शनं कर्मचारिणां मनोवृत्त्या सह पर्याप्तरूपेण सम्बद्धम् अस्ति । संगठनात्मकव्यवहारस्य विभिन्नपक्षेषु अवगमनेन नियोक्तृभ्यः स्वकार्यस्य प्रति भावनाः, मनोवृत्तयः, प्रेरणा च सुलभाः भवन्ति | अध्ययनं जनान् मानवव्यवहारविषये अवधारणानां सिद्धान्तानां च परिचयं करोति, यत् धारितसंकल्पनानां स्थाने सहायकं भवति । अध्ययनस्य अनुपस्थितिं न्यूनीकर्तुं, कार्यसन्तुष्टिः वर्धयितुं, उत्पादकता च इति विषये केन्द्रीकरणस्य कारणेन संगठनात्मकव्यवहारः नियोक्तृणां कृते एकः आव्हानः अवसरः च अस्ति |अध्ययनं प्रबन्धकानां मार्गदर्शनं करोति यत् ते कार्यस्थले उत्तमकार्यस्थितिः, नैतिकव्यवहारः, अधिकतमं सम्मानं च प्रदातुं शक्नुवन्ति।

गुणः[सम्पादयतु]

गुणः परभावनासु धुनिं कृत्वा कतिपयेषु विषयेषु किं चिन्तयति इति अवगन्तुं क्षमताम् निर्दिशति । एषा क्षमता दलक्रीडा, सहकार्यं, वार्तालापकौशलं च कृत्वा नेतारं साहाय्यं करोति । अस्य गुणस्य कृते सक्रियश्रवणं, उत्तमं संचारकौशलं च महत्त्वपूर्णम् अस्ति । एकस्मिन् नेतारे सामाजिककौशलस्य अभावः सुसंगतबाह्यवातावरणात् प्रतिनिधित्वस्य अभावात् कम्पनीनां पतनं भवितुम् अर्हति । आधुनिकजगति नेतारः कल्पयन्ति यत् सामाजिककौशलं प्राप्तुं अधिकं ट्वीट् कर्तुं सहस्राणि ईमेल-पत्राणि प्रेषयितुं च आवश्यकम्, परन्तु अन्यैः जनानां सह व्यक्तिगतरूपेण सामाजिकचैनेल्-माध्यमेषु च सम्पर्कं कर्तुं सहजं भवितुम् आवश्यकम् |

प्रभावी प्रबन्धन[सम्पादयतु]

विविधसङ्गठने कार्यं कुर्वन् एकः प्रबन्धकः इति नाम्ना, एषः शिक्षणक्षेत्रः मम सहायतां करिष्यति दलस्य सदस्यानां मध्ये भेदं ज्ञातुं तथा च विविधप्रशिक्षणे सहभागितायाः प्रोत्साहनं कृत्वा, लाभकार्यक्रमानाम् स्थापनां कृत्वा यथा बोनसः, फ्लेक्सी-समयः विभिन्नानां आवश्यकतानां अनुकूलतायै एतेषां भेदानाम् प्रभावीरूपेण प्रबन्धनं कर्तुं  | सामान्यतः कस्यचित् लक्ष्यस्य प्राप्तेः इच्छायाः कारणात् व्यवहारः भवति । विशिष्टं लक्ष्यं चेतनं वा न वा किन्तु व्यक्तिना ज्ञातं भवेत्। व्यवहारस्य पूर्वानुमानं कर्तुं प्रबन्धकः अवश्यमेव ज्ञातव्यः यत् जनानां के के प्रेरणानि वा आवश्यकताः वा कस्मिन्चित् समये कस्यापि क्रियायाः उद्दीपनं कुर्वन्ति ।

व्यवहारस्य पूर्वानुमानम्[सम्पादयतु]

लक्ष्याणां उद्देश्यानां च विषये, निगमसंस्कृतेः, सामान्याभ्यासस्य च विषये कर्मचारिभ्यः संवादं कर्तुं महत्त्वपूर्णम् अस्ति । लक्ष्याणां उद्देश्यानां च विषये, निगमसंस्कृतेः, सामान्याभ्यासस्य च विषये कर्मचारिभ्यः संवादं कर्तुं महत्त्वपूर्णम् अस्ति ।

नेतृत्वम्[सम्पादयतु]

संगठनात्मकव्यवहारः एकः अध्ययनः अस्ति यः कार्यस्थले व्यक्तिगत-समूहव्यवहारस्य प्रभावे केन्द्रितः भवति । विज्ञानं नेतारः स्वकर्मचारिणां मनोवृत्तिः, भावनाः, प्रेरणास्विचः च प्राप्तुं साहाय्यं करोति, तेषां अग्रिमपदेषु मार्गदर्शनं च करोति । संगठनात्मकव्यवहारस्य माध्यमेन कम्पनयः द्वन्द्वस्य न्यूनीकरणस्य, उत्पादकतायां सुधारस्य, सामूहिककार्यस्य निर्माणस्य, कार्यस्थले अनुकूलकार्यवातावरणस्य निर्माणस्य च उपायान् विकसितुं शक्नुवन्ति| नेतृत्वं संगठनात्मकव्यवहारस्य महत्त्वपूर्णा अवधारणा अस्ति तथा च विभिन्नसाङ्गठनिकसंरचनानां संस्कृतिनां च कृते उपयुक्तानां नेतृत्वस्य भूमिकाः, लक्षणं, सिद्धान्तं च परिभाषितुं उद्दिश्यते|

[१]

  1. https://www.forbes.com/advisor/business/what-is-organizational-behavior/
"https://sa.wikipedia.org/w/index.php?title=सङ्गठनात्मकव्यवहारः&oldid=476450" इत्यस्माद् प्रतिप्राप्तम्