सदस्यः:मिनु पाणिग्राही

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                             संस्कृताध्ययने आधुनिक तन्रज्ञानस्य प्रयोगः
             विशंशताब्द्याम्  आरम्भतः मानवजीवनशैलीषु महत परिवर्त्तनम् आगतम् । न केवलम् एकस्मिन् एव क्षेत्रे अपि तु प्रतिक्षेत्रे  व्यापकं परिवर्तनम् । अस्य परिवर्तनस्य मूलकारणं भवति  विज्ञानस्य  प्रयुक्तिविद्यायाः प्रभावः । साम्प्रत्यं सर्वैः अपि मानवः अवश्यम् अङ्गीकरणाय यत् – सर्वेषाम् अपि वस्तुनां गुणगतोत्कर्षसाधनं विज्ञानस्य प्रयुक्तिविद्यायाः च तन्त्रज्ञानस्य  च साहाय्यं विना असम्भवम् भवति इति।
              शिक्षाक्षेत्रे अपि आधुनिकः उपकरणानाम् आविर्भावः भूत्वा यन्त्राणां प्रयोगः अपि दृश्यते। इदानीं तन काले मानवजीवनस्य प्रत्येकं पक्षं आविष्कारैः वैज्ञानिक-अनुसन्धानेन प्रभावितः भवति। वर्त्तमानसन्दर्भे  सर्वाषां भाषाणां वा सर्वेषु क्षत्रेषु सञ्चारप्रद्योगिकयाः प्रयोगः अधिकं कुर्वन्ति । 
        विशेषतः तन्त्रक्षेत्रे  तथा विज्ञानक्षेत्रे I.C.T इत्यस्य प्रयोगः भवति। I.C.T अर्थात् Information Communication Technology. I.C.T   इत्यस्य  शास्त्राणां अध्ययने विभिन्नरित्या प्रयोगः कर्त्तुं शक्यते । यथा I.C.T इत्यस्य विभिन्नानि अङ्गानि भवितुम् अर्हति।समाजमाध्यमः यथा-facebook, ,Whatsapp ,Twitter,M-Learning,E-learning ,G-mail ,E-Mail इत्यादिमाध्यमेन अध्ययनं सम्यक् तया तथा सरलरीत्या भवितुं शक्नोति । अद्यतन समाजे जनाः वा छात्राः यत् सर्वे एतासां समाजमाध्यमानां  उपयोगम् अधिकं  कुर्वन्ति।अतः  यदि संस्कृत  विषयवस्तुनां  संस्कृतभाषायाः समाजमाध्यमेन  प्रयोगः भवति, तर्हि  शनैः  शनैः  छात्राः अधिकं ज्ञानं पठितुं शक्नुवन्ति।अतः ग्रन्थभारं विनैव संस्कृतशिक्षकाः छात्राः च इ-पुस्तकानि संगृह्य पठितुर्महन्ति।तादृशान्तजार्लानां सूची मयात्र प्रस्तूयते—
       https://sa.wikipedia.org
       http://sanskritdocuments.org
       http://acharya.iitm.ac.in/sanskrit
       http://www.sanskritweb.net/sandocs
       http://sanskritlibrary.org …..
       तन्त्र(Internet)
     M-Learning   E-learning
     (M-अधिगमः)    (E-अधिगमः)
             M-Learning इत्यस्य अर्थः भवति  Mobile learning. अस्मिन् माध्यमेन विषयवस्तुनां  सम्यक् अववोधनम् स्वतन्त्ररूपेण भवितुम् अर्हति। कारणम्  इदं वर्त्तते यत् यस्मिन् कस्मिन् अपि समये प्रयोगः कर्त्तुं शक्यते।समयस्य प्रतिवद्धता न भवति ।
          E-Learning  अर्थात् Enternet Learning-अयं विधिः संस्कृताध्ययनार्थं महत्वपूर्णं विधिः भवितुम् अर्हति।यथा संस्कृतशास्त्राणां  Computer मध्ये      

Programme निर्माणं कृत्वा अध्ययनं कर्तुं शक्यते।अनेन माध्यमेन सरलं सुगमरीत्या अध्ययनं भवितुम् अर्हति। एतेषाम् विधिनाम्,प्रविधिनाम् ,प्रयोगेण शास्त्रशिक्षणं सरलं,सुस्पष्टं च भवितुम् अर्हति।

                                      आधुनिक तन्त्रज्ञानाय कक्षाशिक्षणार्थं आकाशवाणी ,दूरदर्शनम् ,ध्वनिमुद्रिका ,संगणकादि उपकरणां व्यापक प्रयोगः भवति।छात्राणां विचारविर्मशः प्रतिपुष्टिहेतोः तथा मूल्याङ्कनार्थं प्रयुक्तोपकारणाम् रूपेण कार्यं करोति । शिक्षणाधिगम सामग्रीणां स्थानापत्र रूपेण कार्यं करोति । छात्राणाम् अधिगमार्थं अभिप्रेरणा रूपे कार्यं करोति ।छात्राणाम् अधिगम स्तरस्य अनुरूप अनुदेशनं प्रदानस्य सामर्थं कारणेव तन्त्रज्ञानस्य महत्वपूर्णं भूमिका निर्वहन्ति ।