सदस्यः:106.51.233.17/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मल्लिकर्जुन मन्सूर्[सम्पादयतु]

परिचय[सम्पादयतु]

एष: महापुरुषस्य पूर्णनाम: 'मल्लिकार्जुन भीमरय्यप्प मन्सूर्[१] I एष: १९१० मार्गशीर्षमासस्य ३१ दिनाङ्के सञ्जात I स: तस्य बाल्ये धार्वाड नगरे निवसित: I स: प्रसिद्ध: शास्त्र सङ्गीत गायक: I ख्याल् रीति: येव तस्य विशिष्टत I तस्य पितु: भीमरायप्प: I भीमरय्यप्प: कृषक: आसीत I तस्य पितु: ग्राम मुख्यस्त: आसीत् I तस्य चत्वारि भ्रातु: तथा त्रयो: भगिन्या: सन्ति I तस्य ज्येष्ठ भ्रात्र: बसवराज: नाट्यशालस्य स्वामी आसीत् I अत: स: बाल्यादेव नट: अभवत् I तस्य पितु: शिक्षणेन स: यक्षगाने अपि अभिवत I

तत् नाटक संघस्य स्वामी अस्य मधुरस्वरं रोचित: I तस्य शास्त्रीय सङ्गीतस्य गुरु: अप्पय्य स्वामी I तस्य हिन्दुस्तानी सङ्गीत गुरु: नीलकण्ठ बूआ I स: मिराज् नगरे आसीत् I तस्य उपमा गुरु: अल्लदीय खान् I स: मुसल्मान् घजल् पठितवान् I स: जैपुर घरन्यस्य तीर्थकर: अस्ति I अल्लदिया खानस्य पुत्र: मञ्जी खान् I मञ्जी खान मृत: I तथा मन्सूर् महोदय: भुर्जी खानस्य अध: आसीत् I भुर्जी खान् महोदय: बहू प्रेरेपित: I मन्सूर् महोदय: आश्वयुज मासस्य १२ दिनाङ्के मृत: I

आत्मखत[सम्पादयतु]

मसूर् महोदय: बहू विरल रागानां जानन्ति I शुद्ध नाट्, अस जोगिय, हेम् नट, लच्चसख, खाट, शिवमट, भैरव, बिहारी , संपुर्णा मल्कोन्स्, लजवन्ति, अदम्बरी केदार, बहदारी च विरल रागानि I तस्य क्रुतीनाम् भावपुर्ण सन्ति I तस्य स्वरं मञ्जी खानस्य स्व समान: आसीत् I स: 'हिस् मास्तर वोइस्' संस्थे सङ्गीत निर्देशक: आसीत् I

पुरस्कर:[सम्पादयतु]

१. पद्मश्री - १९७०

२. पद्मभूशण - १९७६

३. पद्मविभूशण - १९९२

४. संगीत नाटक अकादेमी फेलोशिप - १९८२

पुस्तकानि[सम्पादयतु]

१. नान्न रसयात्रे (कन्नड पुस्तक)

२. मै जर्नी इन् म्युसिक् (अङ्ग्लभाषा पुस्तक)

स्वकार्य जीवन[सम्पादयतु]

मन्सूर् महोदयस्य पत्नी गङ्गम्म I तस्य सप्त पुत्रिया: एक पुत्र च सन्ति I

  1. https://en.wikipedia.org/wiki/Mallikarjun_Mansur
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:106.51.233.17/WEP_2018-19&oldid=437579" इत्यस्माद् प्रतिप्राप्तम्