सदस्यः:1840374manikanta/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वीने सुब्बन्न[सम्पादयतु]

वीने सुब्बन्न[[१]] विरॊधिक्रुत् संवत्सर्तस्य कार्तिक बहुला पञ्चमी दिने सः जनितः | अस्य गोत्रः स्रिवत्सः | सः माधव भ्राःमनः | तस्य पितः तस्य प्रतम संगीत शिक्षकः |  बाल्येनिव शेषन्नः असाधारण  स्वर , लय , o ज्ञानः वर्तते | द्वादश वर्षे तस्य विवाहः भवति | अष्टादश वर्षे  पिता वियोगितः | तस्य सोदरी वेङ्कम्म |तस्य गुअस्य  दोद्द शेषान्न | तस्य संगीताभ्यासः प्रातः पञ्च वादनेन प्रारंभितः | पञ्च विंशति  षड विंशति  वर्षे सः अन्तर राज्ये प्रसिद्ध वीणा वादकः वर्तते | चोइम्बतोरे नागरे सः प्रतम कचेरिः प्रारंभितः |

सः देहली नगरे[[२]], तिरुवाङ्कॊरु नगरे , रमनथपुरं , बरोद , गद्वाल्, इन्दोरे[[३]] ,भोपाळ संस्थाने संमानितवान | सः नाल्वदि कृष्णराज वदयस्य  प्रिय वीण वादकः | तस्य अङ्कितः शेषः | वेन्कट सुब्ब  एति नामन्कितस्य अनेक जतिव्सरं, वर्णः , कृतिः , तिल्लान  रचितः |  संगीत क्षेत्रे   तस्य सेवः चिरन्तनः |

|thumb|Veena Subbanna Seshanna 1902