सदस्यः:1930583aparajitha manivannan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानसिक स्वस्यता अस्माकं भावनात्मकं, मनोवैग्नानिकं तदा सामाजिकं कल्यणाय सहायं भवति। एतस्मादेव अस्माकं चिन्तनं कथं अस्ति हति ग्नायते । कार्येषु दक्षताअपि अस्मात् एव जायते । अस्माकं शरीरस्य मुक्य इन्द्रिय रूपेन मनः एव वर्तते। अस्य मनसः कारणात् एव दुःखं सुखं इत्यादिनां अनुभूतिः जायते. मानसिक स्वस्यता विपरीतसमये अपि अस्मान् कथं पवर्तीतव्यं इति बोधयति. समयस्य विपरीतत्वे सति जनानां मनस्तितिः सम्यक् न भवति। एतदर्थं आदावेव योग इत्यादि सादनाय एव मानसं दृढं करणीयं भवति। तदनन्तरं अन्यं विपरीत समये किं कर्तव्यं किं न कर्तव्यं इत्यादि अस्मान् बोदयन्ति। अयं दृष्ट्या शौशवबाल्यकिशोरयौवनवृद्धं इत्यादि सर्वस्वपि अवस्ताषु मानसिक स्वस्यता अत्यन्तं आवश्यकि। एकं श्लोकं वर्तते। चिता चिन्ता समाप्यता बिन्दुमात्र विशेषता। चितादहति निर्जीवं चिन्ता दहति सज्जीवं।। अर्थात् मनसः स्वस्य न भवति चेत् अस्माकं मरणमपि भवितुं शक्यते। अस्माकं जीवनेषु अनेके समस्याः संभवन्ति। सा समस्या अस्माकं चिन्तनाशक्ति, मनोदिशा, तथा शारीरिकव्यवहारं प्रभावयन्ति। नैके कारकाः सन्ति यत् मानसिक स्वास्त्येषु योगदानं कुर्वन्ति। यत्र सम्मीलिताः सन्ति। जैविक कारणानि - (JINN ) यथा वंशानुक्रमं तथा मानसिक रसायन इत्यादि। वैयक्तिक अनुभवः - यथा आदितः, पीडा, संसारिक चिन्तनं इत्यादि। WHO - अस्य मतानुसारं मानसिक स्वस्यता विचारः तथा अक्शमतायाः अनुपस्तीति इत्यादिषु अधिकः एव वर्तते। कथयन्ति। मानसिक स्वस्यता न केवलं विपरीत परिस्थितिषु सहायं भवति। अयं च सांप्रतं प्रचल्यमानं सुखदुःखेषु अपि सहायं करोति। ते इत्थं बलवत रूपेण कथ्यन्ति मानसिक स्वस्यता व्यक्तीषु अतीव महत्वपूर्णा तत् शारीरिक स्वस्त्येषु अपि अधिकं महत्वपूर्णा। अयं च संपूर्ण विश्वस्वपि एषा क्रिया प्रचलेत्। संयुक्तराज्य नेशनल् अलैयन्स् आन् मेन्टल् इल्नेसस् - अयं संस्थानः अनुमानयति यत् आवर्षं पंञचषु कश्चन एकः मानसिक पीडां अनुभवति। एषां मानसिक विकाराः आगच्छन्ति तेषां मनसि एकस्मिन्नेव समये नैके गतीविधयः प्रचलन्ति। तत् बहु हानिकारकं भवति।