सदस्यः:1940472 jagadish s/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयहः =[सम्पादयतु]

मम नाम जगदिश्ः |अहम् बेङलुर्रुनगरस्य क्रिस्त् विश्वविद्यलये पदवि शिक्षनम् कुर्वन् अस्मि | मम पितऱौ सुब्रमनिः ,सुजाथः|मम पित क्रुषिम् करोति| मम माता ग्रुहम् निर्वयाति|अहम् स्वयम् चलित ,स्वयम् प्रेरित विद्यर्थि अस्मि| विद्यलये अहम् मित्रेभ्यः अपि सर्वदा प्रेरेपण्म् कर्तम् तथा कस्टसमये तान् उपकर्तुम् इछ्चमि |यदा अहम् शलविद्यर्थि आसन् तदा शैक्षणकम् तथा कालकार्यम् उन्तमरुपेण निर्वहन् आसीत् |अतः किमपि कार्यम् निर्वाहयितुम् निर्वोदुम् समर्थः अस्मि| मम देशः भारतम् अस्ति

ग्रुहेपि अहम् सदा अध्यपनम् तथा अध्ययन संबधित विशयाणाम् अधिक्रुथ्य कूरोमि |मम कार्यम् अपूणम् क्रुत्वा न निद्रामि अभ्य्सम् करोति| निद्राम् पूर्वम् मेव सर्वाणि कार्याणि कर्तुम् इछ्चामि| मम समयप्रग्नयता तथा कार्यकोशलम् मम गुरुभ्यः प्रीतिदायक विषयम् अस्ति ,अहम् निरन्तरम् कार्यम् कर्तुम् इछ्चामि यतः मम पित्रोः आरोग्यार्थम् विध्याभ्यासार्थम् मम पित्रोः आरोग्यार्थम् विध्याभ्यासार्थम् मां पालेन् करोति|शैक्षणिकावधॉ अपि उन्तमाक्नान् प्रप्तुम् इछ्च्मि |ग्रुहे अपि मम मतपित्रूभ्याम् सहायम् क्रुत्वा पाटं पटन् अस्मि| अहं धम॔म् पालयति । मम प्रियवादि देशः जपान्

मम

अहम् मम कुटूम्बस्य परिस्थितिम् ज्यात्व सर्वविधिकार्यरुपेण सहायम् कर्तु इछ्चमि | शालायाम् मम मित्रः सह हास्यविनोदेन कालम् यापयामि|अस्माकम् ण्रुह समये स्थित अनक्षररतम् सहायम् कर्तुम् प्रेरेपयामि| तेभ्यः अहम् कस्ट्काले सहायम् कुर्वन् उन्तमरीत्या तान् साक्षरन् कर्तुम् इछ्चामि|।अहम् यद्यस्मिन् काले संयमेन, तपसा,

परिश्रमेण नियमपूर्वक कार्यं कुर्वन्ति, सत्यमाचरन्ति, गुरूणामादरं कुर्वन्ति, आलस्यं च त्यजन्ति तदा सकले

जीवने ते कदापि विफला न भविष्यन्ति |नायं कालः सुखमुपभोक्तुम् । केवलं सुखमिच्छता परिश्रमेण विना

विद्या न लभ्यते सर्वविधो विकासश्च न भवति । अत एवोच्यते-

सुखार्थी चेत्यजेद्विद्या विद्यार्थी चेत्त्यजेत् सुखम् ।

सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥

छात्रैः नियमितं भोजनं भक्षणीयम्, नियतं च व्यायामेन

शरीर पोषणीयम्, आलस्यं त्यक्त्वा ऽ ध्ययनं कर्तव्यम् । तेन शोभनविचारमयानि पुस्तकानि पठितव्या |ि,

जीवने ते कदापि विफला न भविष्यन्ति