सदस्यः:2030602samhitaprabhu/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                           स्त्री  शिक्षणम्                                       Date : 01-02-2022

शिक्षणः परिवर्तनाशीला अस्ति |विद्याह द्वि प्रकारः अस्ति , जीविकविद्या च आत्मविद्या |विद्या प्रपञ्चे जीवनार्थं उपयुक्ता स जीविकविद्या | आत्म विद्याः नमान्त्रम् अध्यात्मक विद्या , सद्विध्या च |विद्या विनयम् ददाति |विद्या संतोषं शान्तिं च ददाति |शिक्षायाः महत्व पूर्णं अङ्गम् ग्रन्थालयः अन्तर्जालं च |ग्रन्थालयं विना शिक्षणम् न किमपि साध्यम् | ग्रन्थालयः मानवस्य अभिप्रायस्य भण्डारह्: | प्राचीन कालस्य ग्रन्थालयम् नलन्दा विश्व विद्यालय |विद्यालयं सुन्दरम् अपि विशालः अस्ति |विद्यालये पुस्तकालय अस्ति , छात्रः पुस्तकम् पठन्ति | ग्रन्थाल्यं अनेकाह पुस्तकं सन्ति | ग्रन्थाल्यं अनेकानि विषयं , ज्ञानं प्राप्तं | विद्यालये विशालः क्रीदन्गणा अपि तरण तालः अस्ति |विद्यालयः स्वचः वाटी सन्ति |नलन्दविश्वलय त्रातीय: ग्रन्थालयः अस्ति - रत्नसागरः , रत्नरञ्जकः , रत्नो दधिः च |विद्यस्य अभिरक्ष्: राज भवनम् , धनिक ग्रहम् , पण्डित ग्रहम् च अस्ति |अनेक माद्यमः ज्ञान सम्पा दानाय अस्ति |विद्यालयः महत्व स्तानाम अस्ति , अपि अतीव प्रतिष्टः सन्ति | शिक्षणस्य महात्वपूर्णं अङ्गम् अन्तर्जालं | गणक यन्त्रक्षेत्र नूतनः आविष्कारः अन्तर्जालं | अन्तर्जालं क्रीडा , साहित्य ,शिक्षणं , औ षधं च नूतन विचारः ददाति |

स्त्री भूमिः इव क्षमाशीला अस्ति |शिक्षणः मानवानां जीवनम् प्रमुखं अस्ति | स्त्री समुद्रः इव गम्भीरा अस्ति |स्त्रीयः ज्ञान वैभवेन वि राजन्ते |स्त्री युधभूमिं क्रतव्ती जानन्ति | स्त्रीयः विशेषध्यानम् कुर्वन्ति |स्त्री सूर्य: इव प्रकाशमाना अस्ति | ग्रहे ग्रहिणी यदा न भवति तदा तत् ग्रहम् न भवति | यथा पुरुषशिक्षणम् अवश्यम् , तथा स्त्री शिक्षणम् अवश्यम् | शिक्षिता स्त्री सर्वान् शिस्क्षितान् करोति | यत्र शिक्षणम् भवति तत्र ज्ञानं भवति | यत्र ज्ञानं तत्र सिद्हि भवति | यत्र सिद्हि भवति तत्र सन्तोषः भवति | यत्र सन्तोषः भवति तत्र शान्तिः भवति | स्त्री शिक्षणेन चिन्ता नाश:भवति | स्त्री पूजनीया अस्ति | अस्माकं प्रथमगुरुः माता अस्ति | सा पालनेन सह धर्मबोधनम् करोति | स्त्री शिक्षणेन ग्रहे उनतिहि भवति | ग्रहे , हितं , शुभं , मङ्गलम् , कल्याणं च भवन्ति | कालान्तरे वैद् शि कैः अस्माकं देशः आक्रान्तः |कर्तव्यस्य अकर्तव्यस्य ज्ञानं ददाति | स्त्री सद्गुणं बोधयति | स्त्री शिक्षणेन कुटुम्बस्य उदारहः भवति |शिक्षणः उतमः प्रभावः अस्ति | स्त्री शिक्षणेन अवश्यं अस्ति | जननी जन्म भूमिश्च स्वर्गादपि गरीयसि | देशे नारीणां सन्मानम् भवति , सः देशः उन्नतिं गछति | एतां सर्वाः महिलाः शिक्षणम् संस्कारं च प्राप्य भारतस्य गरिमानां वर्ध येयोः |

                                                            विद्याधनं सर्वधनात् प्रधानम् ||

Reference for article - https://resanskrit.com/blogs/blog-post/womens-day-quotes-in-sanskrit

Reference for image -

Women's education
Womens education