सदस्यः:2040582priyadarshiniganesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगः

योगः सिन्धु - सरस्वति जनाङ्गात् प्ररारभ्दोऽभवत् एवं रिग्वेदे अपि तस्य उल्लेखः भवति ि I पतञ्जलिः योग सूत्रान् अलिखत् I ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति I योगस्य फलं समाधि I

योगः भारते उपजातम् I प्राचीनकाले केवलः ऋषयः योगकार्यं अकुर्वन् I योगस्य अर्थं सङ्गं अनुशासनम् च I योगः कला ,विज्ञान ,मानसत्वा च सम्यॊजनम् करॊति I पुरानकाले भारते सर्वे जनाः योगं अकुर्वन् (हिन्दु बुद्धाः जैनाः च ) I शनैहि शनैहि इतर देशाः योगं अचारितं I

पुम्साः मनसः शान्त्यर्थं योगाम् कुर्वन्ति I भारतः योगात् प्रख्यातः अभवत् Iयोगस्य प्रभावे आरोग्यम् शॊभते I योगः प्रतिभान् धारणम् स्मरणशक्तिम्, शोधयति I योगस्य प्रभावेन जनानां भावं, शरीरस्य सामान्य आरोग्यं शूधयति Iपरम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् I

जुन मासस्य एकविंशति दिनाङ्कः अन्तराष्ट्रीय योग दिवसः प्रख्यातः I योगः सर्वे जनैः क्रियन्ते I योगं करणाय उपकरणस्य आवश्यकता न भवति  I योगस्य आसनाः अस्माकं बलिं वृद्धति I
योगासननां उदाहरणानि - सुखासन , नौकासन , धनुरासन , वक्रासन , काकासन , भुजन्गासन , हलासन , सर्वान्गासन , शिर्शासन , गॊमुखासन , चाक्रासन , त्रिकोनासन , वीरभद्रासन ,... I प्राणायाम च योगस्य एकः भागः I योगः आयासं मष्मषा करॊति I 

पट्टाभि जोइस् , इन्द्र देवी , B K S इयेङ्गार् च योग्विद्यं अप्रासयन् I तिरुमलै क्रिश्नमचार्य स्य मार्गदर्शॅ ते त्रयः योगस्य अध्ययनं अकुर्वन् I

योगो नाम चित्त वृत्ति निरोध:.यम-नियम-आसन-प्राणआयाम- प्र त्याहार -धारणा-ध्यान- समाधयो अंगानि योगस्य. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमा: सन्ति. जातिदेश काल समयानवच्छिननाः सार्वभौमा महा व्रतम भवन्ति. शौच-संतोष -तपः-स्वाध्याय-ईश्वरप्रनिधानानि नियमाः सन्ति. योगः अनुशासनम्, योगः स्वस्थ जीवनम् , समत्वं योगः उच्यते, योगः समाधिः. पुरान्थन कालाधरब्य योगशस्त्रेण भारतीयः उतमं आरोग्यं प्राप्य शुखेन जीवन्थि.आरोग्यं भाग्यं, योगेन भाग्यं. पथञ्जलेहि योगसूत्राणि जगत प्रसिधनि.इदानीं न केवल भारतीयः, परन्तु विस्वष्य सर्वे जनाः योगशास्त्रस्य उथम प्रयोजनं प्राप्नुवन्ति.


references: https://en.wikipedia.org/wiki/Yoga https://www.medicalnewstoday.com/articles/286745#philosophy