सदस्यः:2140183Premsai/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जावा प्रोग्रामिंग भाषा - 

जावा एकः उच्चस्तरीयः, वर्ग-आधारितः, वस्तु-उन्मुखः प्रोग्रामिंग-भाषा अस्ति यस्याः डिजाइनं यथासम्भवं न्यूनानि कार्यान्वयन-निर्भरतानि सन्ति ।इयं सामान्य-उद्देश्य-प्रोग्रामिंग-भाषा अस्ति यस्याः उद्देश्यं प्रोग्रामर-जनाः एकवारं लिखितुं, कुत्रापि चालयितुं अर्थात् संकलितः जावा-सङ्केतः पुनः संकलनस्य आवश्यकतां विना जावा-समर्थकेषु सर्वेषु मञ्चेषु चालयितुं शक्नोति जावा अनुप्रयोगाः सामान्यतया बाइटकोड् इत्यत्र संकलिताः भवन्ति ये अन्तर्निहितसङ्गणकवास्तुकलायां परवाहं विना कस्मिन् अपि जावा वर्चुअल् मशीने (JVM) चालयितुं शक्नुवन्ति । जावा रनटाइम् गतिशीलक्षमताम् (यथा प्रतिबिम्बं रनटाइम् कोड परिवर्तनं च) प्रदाति यत् सामान्यतया पारम्परिकसंकलितभाषासु उपलब्धं न भवति । २०१९ तमे वर्षे जावा GitHub इत्यस्य अनुसारं प्रयुक्तेषु लोकप्रियतमेषु प्रोग्रामिंगभाषासु अन्यतमम् आसीत्, विशेषतः client–server web applications कृते, यत्र ९ मिलियन विकासकाः इति सूचनाः प्राप्ताः | जावा मूलतः सन माइक्रोसिस्टम्स् इत्यत्र जेम्स् गोस्लिंग् इत्यनेन विकसितम् । सन माइक्रोसिस्टम्स् इत्यस्य जावा मञ्चस्य मूलघटकरूपेण १९९५ तमे वर्षे मेमासे एतत् प्रदर्शितम् । मूलं सन्दर्भं च कार्यान्वयनम् जावा संकलकाः, आभासीयन्त्राणि, वर्गपुस्तकालयाः च मूलतः Sun द्वारा स्वामित्व-अनुज्ञापत्रेण विमोचिताः आसन् । २००७ तमस्य वर्षस्य मे-मासपर्यन्तं जावा-समुदाय-प्रक्रियायाः विनिर्देशानां अनुपालनेन सन-संस्थायाः अधिकांशं जावा-प्रौद्योगिकीनां पुनः अनुज्ञापत्रं GPL-2.0-मात्र-अनुज्ञापत्रस्य अन्तर्गतं कृतम् आसीत् | २०२२ तमस्य वर्षस्य सितम्बरमासपर्यन्तं जावा १९ नवीनतमं संस्करणं, जावा १७, ११, ८ च वर्तमानदीर्घकालीनसमर्थन (LTS) संस्करणम् अस्ति ।


अध्यापन