सदस्यः:2230777meghanapalagiri/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्कार सर्वेभ्यः मम नाम पलागिरी मेघना। अहं सप्तदशवर्षीयः अस्मि। अहं बेङ्गलोरे अध्ययनं करोमि। अहं ख्रीष्टविश्वविद्यालये अध्ययनं करोमि। अहं प्रथमवर्षे उपाधिं पठामि। अहं आन्ध्रप्रदेशकदपानगरात् अस्मि। मम जन्मस्थानम् आन्ध्रप्रदेशे विजयवाडा अस्ति। अहं विजयवादे जातः रायलसीमे च वर्धितः। मम परमाणुपरिवारः अस्ति। अहं, मम मम्मा, मम पिता, मम भ्राता च एकत्र निवसन्ति। वयं चतुर्णां परिवारः स्मः। मम पितुः नाम पलागिरि बसिविरेड्डी अस्ति। मम मम्मस्य नाम पलागिरी रामलक्ष्मी, मम भ्रातुः नाम पलागिरी साई दिलीप रेड्डी। मम पिता सर्वकारीयकर्मचारिणः अस्ति। मम माता गृहिणी अस्ति। मम कुटुम्बे एकः अग्रजः अस्ति। सः कदपायां डिग्री अन्तिमवर्षे अध्ययनं कुर्वन् अस्ति। अहं भिन्न-भिन्न-विद्यालयेषु अधीतवान् यतोहि मम पिता सर्वकारीय-कर्मचारिणः आसीत् वयं एकस्मात् स्थानात् अन्यस्मिन् स्थानान्तरणं कुर्मः अतः अहं भिन्न-भिन्न-प्रकारस्य विद्यालये अध्ययनं प्राप्नोमि। मम बहवः मित्राणि प्राप्तानि। अहं जनानां भिन्नाः मानसिकताः द्रष्टुं प्राप्तवान्। राज्यस्य विभिन्नेषु भागेषु विभिन्नप्रकारस्य संस्कृतिः अपि दृष्टः अस्मि। अहं तदा अवगच्छामि यत् प्रत्येकस्य राज्यस्य स्वकीयाः गहनाः मूल्यानि संस्कृतिश्च सन्ति। मम बहवः शौकाः सन्ति। मम शौकः चित्रकला, गिटारवादनं, उद्यानकार्यं, प्रकृतौ बहिः गमनम् , योगं कर्तुं, उपन्यासान् अपि पठामि इति अन्तर्भवति . अधुना अहं उपन्यासं लिखित्वा प्रकाशितवान्। अहं प्रतिदिनं प्रातः ५'o घण्टायां धावितुं गमिष्यामि अहं पञ्च कि.मी. धावनादिव्यायामेषु अपि मम सहनशक्तिं वर्धयितुं आरब्धवान्। अस्मिन् वर्षे अहं राज्यस्तरीययोगस्पर्धासु गन्तुं प्रयतमानोऽस्मि यत् मम बाल्टीसूचौ सर्वदा शीर्षस्थाने अस्ति।अहं यात्रां बहु रोचयामि मम यात्रा सर्वदा प्रियं आसीत् तथा च अहं भारते अनेकस्थानेषु यात्रां कृतवान् | अहं यात्रायाः स्मृतयः सर्वदा पोषितवान् अहं कश्मीरतः कन्याकुमारीपर्यन्तं जीवनस्य दीर्घयात्रायां गतः अस्मि | यत् स्मरणीयम् आसीत् तथा च मया अपि बहु सांस्कृतिकभेदाः अनुभविताः। मया दृष्टाः, मिलिताः च जनाः मम जीवनस्य अतीव महत्त्वपूर्णाः पाठाः पाठितवन्तः। मम प्रियं स्थानं मेघालयः आसीत् यत्र वयं विश्वस्य उच्चतमवृष्टिस्थानं गतवन्तः जलवायुः एतावत् उत्तमः आसीत्। पञ्चषड्घण्टापर्यन्तं वयं नीहारस्य कारणेन किमपि न दृष्टवन्तः। यात्रा बहुभिः स्मृतिभिः पूरिता आसीत् विनोदपूर्णाः स्मृतयः तदा भवन्ति यदा मार्गे द्विचक्रिकाः भग्नाः अभवन् तथा च स्थानीयजनाः अस्माकं द्विचक्रिकाणां समाधानं कर्तुं साहाय्यं कृतवन्तः।लद्दाखतः पर्वतपर्यन्तं मार्गयात्रा अस्माकं सर्वोत्तमयात्रा आसीत् वयं लद्दाखतः हिमालयपर्यन्तं द्विचक्रिकाः चालितवन्तः सुपर मजेयम् आसीत्। अहं सर्वदा हिमं द्रष्टुम् इच्छामि स्म तथा च हिमालयं प्रविष्टमात्रेण हिमस्य प्रत्येकं हिमबिन्दुः यः मयि पतति अहं यथार्थतया आनन्दितवान्मम उच्चविद्यालयवर्षेषु बहवः जनाः स्वजीवने भिन्नाः समयाः महत्त्वाकांक्षाः च सन्ति मम सामाजिकविज्ञानं यथार्थतया रोचते तथा च सिविलसेवकरूपेण मम भविष्यस्य विषये स्वप्नं दृष्टे सैद्धान्तिकभागे बहु रुचिः विकसिता परन्तु पश्चात् मम रुचिः भिन्नक्षेत्रेषु गता मम जीवननिर्णयानां विषये एकप्रकारस्य दुविधायां अभवम् यतोहि छात्रत्वेन यत् श्रुतम् तदनुसारं अहं गच्छामि इति डिग्रीपर्यन्तं बहु न्यूनाः अवसराः भविष्यन्ति परन्तु पश्चात् मम रुचिः भिन्नक्षेत्रेषु गता मम जीवननिर्णयानां विषये एकप्रकारस्य दुविधायां अभवम् यतोहि छात्रत्वेन यत् श्रुतम् तदनुसारं अहं गच्छामि इति डिग्रीपर्यन्तं बहु न्यूनाः अवसराः भविष्यन्ति इमान्दारः सर्वेषां जीवने स्वमित्रसमूहः अस्ति येषां सह ते वास्तवतः किमपि साझां कर्तुं शक्नुवन्ति परन्तु मम उच्चविद्यालयदिनेषु मम कोऽपि नास्ति यः शक्नोति यस्य सह अहं किमपि साझां कर्तुं शक्नोमि इमान्दारः भवितुम् अहं उच्चविद्यालयस्य समये अतीव अन्तःमुखी बालिका अस्मि तथा च सर्वदा चिन्तयन्ति यत् अन्ये किं मन्यन्ते यत् अहं वास्तवतः एतान् मम जीवनस्य उत्तमदिनानि इति वक्तुं शक्नोमि यतोहि मम मित्राणि सन्ति ये मयि विश्वासं कुर्वन्ति स्म, मयि सर्वदा विश्वासं कुर्वन्ति च अयं उच्चविद्यालयस्य मित्राणि मां मम जीवनेन सह एतावत् आश्चर्यजनकं कृतवन्तः एते जनाः अनुभवान् वा अधिकं विशेषं वा दर्शयन्ति परन्तु पश्चात् वयं वृद्धाः उच्चशिक्षायाः कृते भिन्नस्थानेषु गतवन्तः येन अहं एतावत् दुःखी अभवम् यत् मम जीवनस्य एषः एव चरणः यत्र अहं भवितुं आरब्धवान् u यद्यपि मम अत्यल्पाः मित्राणि सन्ति तथापि मम सर्वोत्तमाः मित्राणि सन्ति अतः अन्ते एतत् सर्वं मम विषये अस्ति एतत् अहं कोऽस्मि एतत् च मया एतानि वर्षाणि आत्मनः विषये निर्मितम् तथा च आशासे भविष्ये अहं अधिकव्यापकदृष्ट्या स्वस्य विकासं करिष्यामि तथा च स्वस्य आरामक्षेत्रात् बहिः गत्वा मम जीवने अधिकानि वस्तूनि अनुभविष्यामि तथा च एतस्य सर्वस्य अवसरस्य कृते धन्यवादं ददामि .