सदस्यः:Adhokshaj73/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
File:Dollu-kunitha.jpg

कर्नाटक रज्यस्य एकः प्रमुख जनपद कलाः ढोल्लु कुणितः| एतत् कलाः पुरुष प्रधान कलाः अस्ति| अस्मिन् कलाः प्रदर्षनार्थं ध्रढ् देहम् अवष्यकः| अस्मिन् कलाः बीरेष्वर देवस्य सन्निधने प्रदर्षितम्| चर्मः च काष्टा इति निर्मित वाद्यम् प्रमुखः अस्ति|

इतिहासम्|

      ढोल्लु कुणितस्य इतिहासः प्राचीनः अस्ति| एकदा ढोल्लुकासुर नाम असुरः परमेश्वरः स्व उदरे सम्स्थपनर्थम् तपम् आचरितवान्| सह तपस्ये परितुश्टः शिव सः उदरे स्थितः|

विन शिवे कैलासम् दुःखितः अभवत्| तदा विष्णुः सह उदरे वादयति| अतः ढोल्लु कुणितम् अभिप्रस्थित|

नियमाः|

    ढोळ्ळु कुणिताम् सामान्यतम चत्वारि जनाः समूहम् अस्ति| अत्र दक्षिण हस्ते यश्ट्या सहाये तदयन्ति| वाम हस्ते केवल हस्तेन तदयन्ति| एक सदस्यं ताळेन सह परोक्ष शब्दम् करोति|

अतः ताः मधुर शब्धं कुर्वन्ति|