सदस्यः:Adibharadwaj10/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वीर वनिते ओनके ओबव्वा

ओनके ओबव्वा चित्रदुर्गे राजा मदकरिनायकस्य आस्थाने रक्षकः 'कहले मुद्द हनुमस्य' पत्नि। यदा हैदरालि चित्रदुर्गस्य राजभवनम् प्रति आक्रमणं कृतः, तदा स मुसलमेव शस्त्र कृत्वा युध्दं कृतवति। ओबव्वा चित्रदुर्गे हितिहासे अमरा अभवति। कर्नाटकराज्ये ओबव्वा, कित्तुराणि चन्नम्मा तथा अब्बक्कराणि इत्यादिनः प्रशंसनीय च देशभक्ता वनिता आसीत्।

मदकरिनायकस्य प्रशासने चित्रदुर्गे नगरियाम् हैदरालि आक्रमणं अकुर्वन्। भवनरक्षकः मुद्द हनुमा भोजनार्थं ग्रुहम् आगतवान्। भोजन समये सः जलं अपृच्छत। ततः ओबव्वा जलं कुम्भे नास्तीवि गृणत्वा संचिकुर्वेणार्थं कस्चित् विवर समीपम् आगतवती। तत समये शत्रु सैन्याः दुर्गम् रहस्य विवरणात् आगच्छन् अदृश्यत्। स गृहमागत्य वि पेयार्ते जलंदत्वा एकमेकम् शतृजनस्य शीर्षै मुसलेन ताडितवति। तदा सः वैरि सैनिकः तत्रमेव मृतः। तस्य मृतदेहं तस्मात् नीत्वा पुनः पुरुषागमनार्थं प्रतीक्षां कृतवती। भोजनानन्तरं मुद्द हनुम विवरम् समीपम् अगच्छत्। सः तत्र ओबव्वस्य हस्ते रक्तसिक्तम् मुसलं दृष्ट्वा अभिगाती बभूव। ओबव्वस्य वीरकार्यम् दृष्ट्वा शत्रुसैनिकः तस्या पृष्टतः आगत्य तां मरितवान्। एतदपि ओबव्वस्य प्रयत्नम् व्यर्थं नाभवत्। । परन्तु १७७९ तमे वर्षे हैदरालिः मदकरिनायकस्य दुर्गम् युद्धे जायितः। ओबव्वस्य नाम चिरम् बभूव।

सा कर्नातकराज्यस्य विख्यातिनामां अग्रगण्या अस्ति। तत् विवरम् यदि ओबवस्यरक्षितं अधुनापि तस्या नामदेव प्रतीतिः अभवत्। तस्य नाममेव चित्रदुर्गे एक क्रीडाङ्गणम् नामकरनम् अभवत्।

Refrences= https://en.wikipedia.org/wiki/Onake_Obavva and tamil cubes