सदस्यः:Anagha Sheshadri/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

'सूक्ष्मजीव विज्ञानम्'[सम्पादयतु]

   सूक्ष्मजीव विज्ञानम् सूक्ष्मजीवानम् अध्ययनम् आसीत् । अयं सूक्ष्मजीवाः एककोशावान्,अथवा अनेककोशावान्च शक्यते। ते अतीसूक्ष्म असीत् अपि तु सूक्ष्मदर्शीनि माध्यमेन 

मात्रं द्रष्टुम् शक्यते। सूक्ष्मजीव विज्ञानस्य अधः वैरालजी {विषाणु पठनम्}, मैकालजी, परासैटालजी, ब्याक्टीरियालजी {जीवाणु पठनम्} इति उपविभागाः आसीत् । सूक्ष्मजीवे प्रोक्यारियोटिक्, यूक्यारियोटिक् इति च द्वि प्रकाराः सन्ति।

   यूक्यारियोटिक् सूक्ष्मजीवे कोशानाम् परितः कोशभित्तिः आसीत् । ते प्रोटिस्टा ,करकाणाम् च उपादत्ते । अपि तु प्रोक्यारियोटिक् सूक्ष्मजीवे कोशानाम् परितः कोशभित्तः नास्ति ।

अयं यूब्याक्टीरिया, आर्चीब्याक्टीरिया इति द्वि जीवाणुनाम् द्वि प्रकारम् उपादत्ते ।

   विषाणुनाम् (वैरस्) जीव इति यथावर्गम् रचयितः अस्ति किन्तु ते अती सरल सूक्ष्मजीवाः अथवा मिश्रित अथवा बह्वर्थ अणुः इति परामृष्टः ।

'शाखाः'[सम्पादयतु]

   सूक्ष्मजीव विज्ञानस्य शाखानाम् शुद्ध-सूक्ष्मजीवविज्ञानम्, प्रयुक्त-सूक्ष्मजीवविज्ञानम् इति अथवा ब्याक्टीरियालजी, मैकालजी, प्रोटोज़्ऊआलजी, फैकालजी इति च यथावर्गं कर्तुं शक्यते ।

शुद्ध-सूक्ष्मजीवविज्ञानम्[सम्पादयतु]

* ब्याक्टीरियालजी : जीवाणुनाम् पठनम् ।
* मैकालजी : शिलेन्द्राणाम् पठनम् ।
* प्रोटोज़्ऊआलजी : प्रोटोसूवानाम् पठनम् ।
* फैकालजी/ अल्गालजी : शैवालानाम् पठनम् ।
* प्यारासैटालजी :कापटिकानाम् पठनम् ।
* इम्यूनालजी :देहस्य रोगक्षमतायाः पठनम् ।
* वैरालजी : विषाणुनाम् पठनम् ।
* मैक्रोबियल् सैटालजी : सूक्ष्मजीवस्य सूक्ष्मदर्श निर्देश अध्ययनम् ।
* मैक्रोबियल् एकोलोजी : सूक्ष्मजीवाणाम् अणुः भस्मचये कथम् कार्यलापम् करोति इत्यस्य अध्ययनम् ।
* मैक्रोबियल् जेनेटिक्स् : सूक्ष्माणु-परिसरस्य सम्बन्धस्य अध्ययनम् ।
* सेल्युलार् मैक्रोबयोलाजी : अयम् शाखः सूकह्मजीव विज्ञानम् - अणु विज्ञानम् च वेणी करोति ।
* एवोल्यूशनरी मैक्रोबयोलाजी : सूक्ष्मजीवानम् उद्विकास पठनम् ।
* मैक्रोबियल् ट्याक्सानमी : सूक्ष्मजीवस्य नामकरणम् प्रविभागम् च ।
* मैक्रोबियल् सिस्टेम्याटिक्स् : सूक्ष्मजीवस्य वैचित्र्यम् अपि तु अनुवंशिक सम्बन्धस्य अध्ययनम् ।
* सिस्टम्स् मैक्रोबयोलाजी : सम्विधान विज्ञानम् - सूक्ष्मजीव विज्ञानस्य सम्बन्धित पठनम् ।
* मोलिक्युलार् मैक्रोबयोलाजी : 

इत्याद्याः[सम्पादयतु]

* न्यानो मैक्रोबयोलाजी : सूक्ष्मतम स्तरे सूक्ष्मजीवाणुनाम् अध्ययनम् ।
* एक्सो मैक्रोबयोलाजी : बाह्य व्योमने उपस्थित सूक्ष्मजीवस्य पठनम् ।

प्रयुक्त-सूक्ष्मजीवविज्ञानम्[सम्पादयतु]

* मेडिकल् मैक्रोबयोलाजी : मनुष्यस्य व्याधे सूक्ष्मजीवाणाम् किम् पात्रम् अस्ति इत्यस्य अध्ययनम् ।
* इन्डस्ट्रियल् मैक्रोबयोलाजी : ओद्योगिक कारणम् हेतु सूक्ष्मजीवानाम् शीषणम् ।
* एरोमैक्रोबयोलाजी : वायुगामि सूक्ष्मजीवानाम् अध्ययनम् ।
* अग्रीकल्चर् मैक्रोबयोलाजी : कृषि सम्बन्ध सूक्ष्मजीवस्य अध्ययनम् ।
 इत्याद्याः ।

इतिहासः[सम्पादयतु]

Tableau Louis Pasteur
   सूक्ष्मजीवाः अवतिष्ठते इति संशोधन पूर्व अनेकानि शतकपूर्वमेव प्रव्याहृत । १९६७ वर्षे अन्तोन् वान् ल्यूवेन् वोक् हालेण्ड् देशे जीवाणुनाम् तस्य सूक्ष्मदर्शिनस्य सहायेन संशोधितः । 

किन्तु राबर्ट् हुक् महोदयः १६६५ वर्षे प्रथम सूक्ष्मदर्शे जीवाणुनाम् अवलोक्यति इति उक्तः ।

Robert Hooke portrait
   जीवानूशास्त्रस्य शाखाः (ब्याक्टीरियालजी) १९ शतमाने फर्डिनन्ड् कोह्न् महोदयेन निषदितः । सः एकः औभ्दिदिकः आसीत् । तस्य आल्गे अपि तु प्रभासंयोगिक जीवाणोः पठन
समये ब्यासिल्लस् बोग्गियोटा इतित् जीवाणुनाम् संशोधितः । 
   लूयीस् पाश्चर् अपि तु राबर्ट् कोच् महोदयाः सूक्ष्मजीवविज्ञानस्य पितामहाः इति उक्तः । पाश्चर् महोदयः पास्टुरैसेशन् क्रिये आहार अभिरक्षितुं पद्धतिः हृद्वतः । सः आन्त्राक्स् ,रेबीस्
इत्यादि रोगाणाम् अपि निवारकः उत्पन्नः । कोच् महोदयः ( जर्म् थियरी आफ् डिसीस् ) अर्थः विशिष्ट रोगाः विशिष्ट सूक्ष्मजीवानामेव उपपत्ति इति उक्तः ।
   १९ शतक उपरि मार्टिनस् बैजर्निक् अपि तु सेर्गी विनोग्राड्स्की महोदयाः सामान्य सूक्ष्मजीववविज्ञानम् ( जनरल् मैक्रोबयालजी ) शाखां संस्थापिताः । बेजर्निक् महोदयः विषाणुनाम् 

संशोधनम् कृतः । तस्य कर्मन् टोबाक्को मोसैक् विषाणोः उपरि आसीत्।

Estructura del VMT


लाभाः[सम्पादयतु]

   यावद् कतिचन सूक्ष्मजीवाम् भीति कारणम् ते मनुष्ये रोगम् उत्पादयति,केसचन सूक्षजीवाः औद्योगिक वाताप्ये योग्यः अस्ति । उदाहरणम् : मद्यसार,अम्ल,तक्रतिण्दस्य उत्पादनम्।

जीवाणुनाम् औद्योगिक अमिनो आम्ल उत्पादने उपयोगम् कर्तुम् शक्यते। कोरिनेब्याक्टीरियम् ग्लुटामिकम् इति जीवाणु एकः अत्यन्तः महत्वपूर्ण जीवाणुः अस्ति । तस्य सहायेन प्रति वर्षम् द्वि दशलक्ष अमीनो आम्लम् उत्पादयितुम् शक्यते।

Aminoacid general structure
   सूक्ष्मजीवस्य सहायेन केचन सस्याम् अबीजम् च कर्तुम् शक्यते । विव्धता बयोपालिमर् उदा - पालिस्याक्करैड्,पालिस्टर्, पालिअमैड् च सूक्ष्मजीवेन उत्पादितः अस्ति । वैद्यकीय लोके
अयम् जीवाणुः टिश्यू इञिनियरिंग् अपि तु ड्र्ग् उत्पादने उपयुक्तः ।

बाह्य सञ्चिताः[सम्पादयतु]